पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यकान्तमुपारुह्य तं न्यायं चिति योजयेत् ॥ २१ ॥ २२५ मायाऽनिवर्तकत्वपि विशिष्टेऽतोस्य सम्भवः ।। २२ ।। शुद्धस्याऽविषयत्वेऽप्युपहितेो विषयो भवेत् । उपाधेर्विषयत्वस्याभावान्न भ्रमता धियः ॥२३॥ अन्त्यज्ञानस्य नाशोऽपि स्वोपादानान्ध्यनाशतः ।

॥ २१ ॥ सत्यां चिदप्रतिबिम्बनिबन्धनवृत्तिविलम्बाद्दर्शनान्न विशिष्ट नि वर्तकतेति अत्राह-* जडत्वादिति ? | शुद्धजडस्य शुद्धचि तश्च जडतया तद्भासकतथा चाज्ञानानिवर्तकतया विशिष्ट निवर्त कताया आवश्यकत्वादित्यर्थः ॥ २२ ॥ ननु निवर्तकं ज्ञानमपि न शुद्धविषयक तस्यादृश्यत्वात् नापि विशिष्टविषयकं तस्याध्यस्तत्वन भ्रमत्वापत्तेरिति तत्राह--* शह-- स्पेति ? । उपहितस्य विषयत्वेऽपि उपाधेरविषयत्वेनाभ्रमत्वादि त्यर्थः ॥ २३ ॥ नन्वन्त्यज्ञातस्य किं निवर्तक खयमन्यद्वा नाद्य: अ ज्यनिरपेक्षप्रतियोगिनो ध्वंसजनकत्वे क्षणिकत्वापतेः दग्धदारुद हनस्यापीश्वरेच्छादिनैव नाशात्कतकरजस्तु न पड़ नाशयति नापि स्वं विश्लेषमात्रदर्शनातू नान्त्यः शुद्धात्मनः किंचिदपि प्रत्यहेतुत्वात् दर्शनेन स्खोपादानाविद्यानाशास्यैव तन्नाशकत्वान्मैवमित्याह

  • अन्त्यज्ञानस्येति' ॥ २४ ॥ वस्तुतस्तु सिद्धान्ते न निवर्तक