पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ सव्याख्याद्वैतसिाद्विसिद्धान्तसारे । [४ परिच्छेदे असत्या अपि धीवृत्तेः सत्योत्पादकतेष्यते । अभावस्य यथा भावात्पाद्कत्व भवन्मत ॥ १ ७ ।। प्रातिभासिकवस्त्वेव व्यावहारिकसौख्यकृत् । दृष्टं तद्वदिहाप्यस्तु न हि दृष्टे ऽस्त्यसम्भवः ॥ १८॥ मायोपादानकस्यापि तत्त्वज्ञानस्य वस्तुतः । तन्निवर्तकता श्रौती महत्प्रामाण्यमश्नुते ॥ १९ ॥ धीवृत्तिस्थचितो मायाविनिवर्तकतया यदि । तदा शङ्का न काऽप्यस्ति तदुक्तं ब्रह्मविद्दरैः ॥२०॥ तृणादेर्भासिकाप्येषा सूर्यदीप्तिस्तृणं दहेत् । सत्योत्पादकत्वविरोध: अभाधस्य भावजन कत्ववदसम्भचाभावादित्याह-“असत्याइति' ॥ १७ ॥ मा याखामन्त्रादेरपि व्यावहारिककार्यकरत्वान्न तद्दृष्टवरमित्याह

  • प्रातिभासिकेति ? ॥ १८ । नन्वांवद्यांपादानकस्य तत्त्वज्ञा

नस्य कथं खोपादानाज्ञाननिवर्तकत्वमद्दष्टचरं कल्प्यते इत्याशङ्क न्यत्राद्दष्टस्यापि प्रमाणादत्रैव कल्पनादित्याहः -* मायेति ?” ।

  • मायां तु प्रकृतिं विद्यादित्यवगतमायेशपादानकस्याप्यात्मतत्वसा

क्षात्कारस्य ‘तरतेि शोकमात्मवि'त्सोविद्याश्रन्थि विकिरतीह सोम्ये' त्यादिना तन्निवर्तकत्वस्य प्रमितत्वान्नादृष्टचरत्वमित्यर्थः ॥ १९ ॥ - , त्तिप्रतिबिम्बितचितो निवर्त्तकत्वे तु नोक्तवचसः शङ्कापीत्याह

  • धीवृत्तीति ? । तत्र सम्मतिमाह --* तदुक्तमिति ?॥२०॥