पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अविद्यानिवर्तकानिरूपणम् । वृत्तिर्वा नात्र दोषोपि शङ्कयः सिद्धमिति स्फुटं ॥ १३॥ व्युत्पत्यै मन्दबुद्धीनां पक्षाः संदर्शिता बुधैः । ॥ १४ ॥ स्वज्योतिषाऽप्य्बाध्यत्वेऽविद्याया बाधकं मतं । वेदान्तजन्यपाश्चात्यवृत्यारुढं चिदद्वयं ॥ १५ ॥ वृत्त्युपारूढचैतन्यं वृत्तिर्वा चित्फलान्विता । निवर्तिकास्त्वविद्याया दोषेोनास्ति मतद्वये ॥ १६ ॥ दर्शनादित्यर्थः ॥ १२ ॥ फलितमुपसंहरति -.* तस्मादिति ? ॥ १३ ॥ ननु भवन्मते सन्ति पञ्चमप्रकाराद्यः पक्षास्तानादाय कथं न समाधीयत इत्यत आह-“व्युत्पत्यै(१)इति” ॥ १४ ॥ ननु किमविद्यानिवर्तक स्वप्रकाशचैतन्यं तदाकाराऽपरोक्षवृत्तिर्वा ना द्यस्तस्येदानीमपि सत्वान्न द्वितीयः असत्यात्सत्थसिद्धेरयोगादिल्या शङ्काविद्यानिवर्तकं चरमवृत्यारुढं चैतन्यमेवेत्याह -* स्वज्यो तिषेति'। वृत्युपारुढचितो वा चित्प्रतिबिम्बधारिण्या वृत्तेर्वा नि धर्तकत्वमस्तु नोभयत्र दोषशङ्कावसर इत्याह-“वृत्तीति'॥१६॥ ( १ ) भामान्वश्वे दृश्यत्वस्यावश्यकत्व न दृग्दृश्यसम्बन्धानुपपत्यादियुतिभिर्मिथ्यात्वा वश्यक्षत्व अ न पञ्चमप्रकारत्व' सत्यध्वंसरुपत्वेऽतश्रुतिविरोधः नहि तस्या भावाद्वैतं सु खार्थ: मिष्याभूतात्मान्धाविनाशिध्वसरुपत्व ऽप्यतो ऽन्यदार्तमित्यादियुति विरोधः विना . श्ध्वि'सानां धारात्वे तु गौरवं व्यर्थता ६ अन्त्यमनोवृतिर्मुक्तित्वसम्भवात् अत उक्तां व्यु