पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे ! [४ परिच्छेदे निवृत्तिस्तात्विकी का चिन्नास्तीत्येव विदां मतं ।। १०॥ मोक्षानुस्यूतरूपस्य सुखज्ञप्येकरूपिणः । आत्मनः पुरुषार्थत्वेप्यसाध्यत्वमपीति चेत् ॥ ११ ॥ प्राप्तप्रातैकरूपत्वात्फलस्यानन्दभानतः । असाध्यत्वेपि साध्यत्वं कण्ठस्थस्येव सन्मणेः ॥१२॥ तस्मादज्ञानहानिः स्यादात्मरूपं तदाकृतिः । स्येष्टत्वात् परममुक्तः चरमसाक्षात्कारोपलक्षितात्मरूपत्वेन तदापा दकाभावादिति भावः(१) ॥ १० ॥ ॥ अविद्यानिवृत्तिनिरूपणम ॥ ननु वेदान्तश्रवणादिसाध्यः पुमर्थो वाच्य: न च स त्वन्मते वतु शक्यः मुक्तयनुस्यूतसुखझप्तिरूपस्यात्मनः पुरुषार्थत्वेष्यसाध्य त्वात् वृत्ते: साध्यत्त्रेपि स्वतोऽपुमर्थत्वातू तस्मादात्मव्यतिरिक्त एव साध्य आवरणनिवृत्तिरूप आनन्दप्रकाशः पुमर्थोवाच्यः तथाच क थमात्मैव निवृत्तिरितिशङ्कते-* मोक्षेति ' ॥ ११ ॥ सभाधते

  • प्राप्सेतेि ?। आनन्दभानतः आनन्दप्रकाशस्य प्राप्तप्राप्तिरूप

तया पफलस्य स्वरूपतोऽसाध्यत्वेपि ततिरोश्चाथकाइज्ञाननिवर्तक वृत्तेः साध्यत्वमात्रेण साध्यत्वोपपत्तेः कण्ठगतचामीकरादौ तथा द ( १ ) न ‘व चरमसाक्षात्कारनिक्षत्तरात्मत्व ऽसाध्यत्वापति: अविदानिहत्रसा धात्वऽ प्रकृत्यादिबदव तदभावात् । न च जौवन्मुक्तिप्रधीजकाश्यपेक्षया परममुक्तिप्रयो जकछतावानन्दाभिव्यक्तिगतविशेषाभावे चरमत्तणेन चरमश्चासेन बीपलक्षित श्रामा सुन्नि रिति किं न स्यादिति वाच्यम् । प्रारश्धकर्भ अथुप्तविक्षेपाविी पाभ्यामभिव्यक्तिविशेष खाङ्गौकारात् इति भावः