पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पत्युक्तस्वाध्यायविधिविचाराक्षेपकत्वोपपत्तिः । २११ अर्थावगमपर्यन्ततया स्वाध्याय इष्यते ॥ ३६ ॥ काण्डद्वये ततः कोपि न विधिः श्रवणादिषु । अन्वयव्यतिरेकाभ्यां तेषां ज्ञानेऽस्ति हेतुता ॥ ३७ ॥ अर्थज्ञानार्थकत्वेप्यध्ययने फलतो जगुः । नित्यत्वं के चिदन्ये तु दृष्टादृष्टफलं जगुः ॥ ३८ ॥ आपातदर्शनं तत्र श्रवणेन विनेष्यते । ऽपिविधिः तेषाभन्वयव्यतिरेकसिद्धसाक्षात्कारसाधनताकत्वादिति द्वयोर्योजना ॥३६ ॥ ३७ ॥ गमात् कथं तस्यार्थावगमपर्यन्तत्वमित्याशङ्काह-“अर्थेत्यादिना'। अर्थशानार्थत्वेप्यध्ययनविधेरवैयथ्र्ययाधीतेनैव वेदेन कर्तव्यतां ज्ञात्वा अनुष्ठितं कर्म फलायालमित्यादिनियमाश्रयणादसत्यध्ययने यथोक्तनित्यादिकर्मानुष्ठानासिद्धया प्रत्यवायश्रवणोपपत्ति: तथाचा र्थज्ञानार्थस्याप्यध्ययनस्य फलतो नित्यत्वमिति केचित् । अपरे तु अः नध्ययने सन्ध्यानुपासनेनेव साक्षात्प्रत्यवायस्मरणेनाध्ययनस्यादृष्टा थैत्वेऽपि अर्थज्ञानस्यापि दृष्टत्वादपेक्षितत्काञ्च. तादथ्र्यमपीत्युभया थैता पशुपरोडाशादिवदित्याहुरित्यर्थः ॥ ३८ ॥ ॥ वाचस्पत्युक्तस्वाध्यायविधिविचाराक्षेपकत्वोपपत्तिः ॥ ननु शब्दजज्ञानस्वरूपमेव श्रवणं विधेयमिति नेत्याह -* आ पातदशोनामांत | आपातदर्शनस्य तद्विना जायमानत्वातू न च वेदान्तविचारत्वोपहिते ब्रह्मशाने हेतुताया, अप्रासेसरपूर्वत्रिाधितेति चेकशेक्षेप धिना अप्राप्तसाधनप्राप्तये अपूर्वविध्यङ्गकारे ज्योतिष्टोमादिवाक्य