पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२००८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [३ परिच्छेदे शुद्धे यद्यपि तत्वैक्ये शक्तयसम्भव आत्मनि ॥२२॥ विशिष्टशक्तस्तडोधोपयोगिन्यास्तु सम्भवात् । अवधारणयोग्यायाः नैवातः शक्त्यसम्भवः ॥ २३ ॥ तात्पर्यस्यापि सन्देहधर्मिणो निश्चितत्वतः । तत्रासम्भवसत्वेऽपि विचारो न निरर्थकः ॥ २४ ॥ निर्विशेषेपि सन्देहसम्भवेन विचारणा । साफल्यं प्राप्नुयात्तत्वज्ञानसिडुयपकारिका ॥ २५ ॥ नचावधारणस्यापि ज्ञानत्वं तर्करूपतः । यतो ज्ञानविजातीयचेतोवृत्यन्तरं हि तत ॥ २६ ॥ श्रवणादिक्रिया तावत्कर्तव्येह प्रयत्नतः । श्रवणादौ क्रियाशब्दो वातिक दृश्यते ततः ॥ २७ ॥ तथैव मननध्याने विधेयत्वेन दृश्यतां । मनोव्यापाररूपाणां त्रयाणां स्याद्वेिधेयता ॥ २८ ॥ म्भवात तात्पर्यस्यापि संशयधर्मिणो निश्चितत्वेन तत्रास्सम्भवेपि सं शयकोटथुपलक्षिते निर्विशेषे सम्भवन विचारावैयथ्यतू न चाख ण्डार्थताहानि: खरूपमात्रोपलक्षकतथा ऽरचण्डार्थताया उपपादित त्वात न चावधारणस्य ज्ञानरूपतया अविधेयता तस्य धत्वेन ज्ञा नविजातीयचेतोवृत्यन्तरत्चात्सुरेश्वराचार्यः श्रवणादिक्रियेत्यत्र श्रव णादौ क्रियापदप्रयोगातू एवमेव मनननिदिद्भयासनयोरपि विधेय त्वमुन्नेयं तस्माच्छवणादेरधीरूपतया मनोव्यापारत्वेन विधेयत्वोप पत्ति: यश्चानुवादित्वादिवर्णनं वाचस्यत्ये तत्प्रस्थान्तरत्वान्न विधि . त्वोक्तिविरोधीति सप्तानां योजना ॥२२॥२३॥२४॥२५॥२६॥२७॥२८॥ ॥ श्रवणादेर्विधेयत्वोपपत्तिः ॥