पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [३ परिच्छेदे विषयज्ञानमात्रैकसमानाकारसम्भवः ॥ १७ ॥ यद्वा स्मृतिपुराणादिप्राप्त्या पक्षेऽस्त्यसम्भवः । क्तव्यत्वात अन्यथा बैतुष्यमात्रे अवधातनियमे द्रव्यार्जने(१)याञ्जना द्युपायनियमवत्तस्य पुरुषार्थत्वप्रसङ्गेन लौकिकेष्वपि व्रीडिषु दल ने प्रत्यवयादित्याशङ्का नियम्यमानाचघातस्यापूर्वीयद्रव्यमात्रविपय त्वेऽपि सामान्यविषयप्राप्त्यैव नियमोपपन्ती विशेषविषयप्राझेरनपे क्षितत्वान्मैवमित्याह -* त्रीहिमात्रेति ?' । ननु निर्विशेषसवि शेषरूपविशिष्टद्वयानुगत विशेषाभावादिद्वारा वेदान्तवेद्ये विन्मात्रे न मानान्तरप्राप्तिरिति चेत्तत्राह -* तथास्त्विति ? । उभया नुगते सविशेषतया प्रमेयतायां मानान्तरप्राप्तः सत्वात्मजातीये प्रा प्त्याऽपि यत्र सजातीयान्तरनियमसम्भवः तदा किमु वाच्यमेकस्मि न्नेवात्मनि अचस्थाविशेषेण मानान्तरप्राप्त्या विशेष्यान्तरे नियभ इत्यर्थः ॥ १७ ॥ पक्षान्तरण नियममाह--* यद्येतेि ? । यथा मन्त्रार्थज्ञा मन्त्रसाध्यत्वं नियम्यते मन्त्रैरेव स्मृतिः सrद्धयेति तथा वेदान्तसू लखीशूद्रसाधारणस्मृतिपुराणादिप्राप्त्या पक्षं अप्राप्तवेदान्नश्रव पणादिपरिपूरणार्थो नियमः * तस्माद्भाहापो नावैदिकमभ्रीयीतेति । श्रुतेः * श्रोतव्यः श्रुतिवाक्येऽथ ' इत्यादिस्मृनेश्च * इति हामपुरा रापेक्षामात्रपरै नियमे तु तदपेक्षायामपि ब्रह्मझाने तद्विचारापेक्षा विरहादिति श्रुतेरेव निरपेक्षप्रामाण्यं तत्रेति त्रयाणां तात्पर्थार्थः ( १ ) याजनांदिनैव द्रव्यमर्जनौयमिति निथमजन्याट्टटस्य सार्थकयाय या अनावा न्धीपायेन द्रव्यीपार्जने यथा प्रत्यक्ष1य: कस्यते तथा अवधार्तेन वै तुष्य' साथयभित्थ४ त त्सार्थक्थाय दलनादिना वैतुष्धसम्पादने तत्कएपना व्यादिति भावः ।