पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रावणविधेर्नियमविधित्वोपपतिः । २००५ सर्वत्रापि विचार्यत्वसन्दिग्धत्वफलित्वयोः । प्रयोजकत्वं तत्सत्वं ब्रह्मात्मैक्यविचारणे ॥ १ ४ ।। निर्विशेषेऽन्यतोऽप्रांप्तावपि भानान्तरराद्विभौ । सामान्यतस्तथाप्यस्ति प्राप्तिरात्मनि चिद्धने ॥ १५ ॥ ब्रीहीनित्यत्र शास्त्रैकगम्यापूर्वीययोगिषु । अन्यता दलनादंश्चाप्रातावप्युच्यत तथा ॥ १६ ॥ त्रीहिमात्रसमाकारस्तत्र यद्यत्तथाऽस्त्विह । परोक्षं तत्तद्विचार्यते इति नियम इत्याशङ्काह --“ सर्वत्रेति ? । अपरोक्षे विचार्यत्वनियमाभावबचदविचार्यत्वनियमोऽपि नास्ति ष डूजादावपरोक्षेऽपि विचार्यत्वदर्शनात् तद्धदेव साफल्यसम्भवाञ्च सन्दिग्धत्वस्लप्रयोजनत्वयोरेव सर्वत्र विचार्यत्वे प्रयोजकत्वादित्य थैः ॥ १४ ॥ ननु पाक्षिकप्राप्तौ नियमः सा च साधनान्तरप्राशैौ न च रूपादिरहितात्मज्ञानेन तत्प्राप्तिरस्तीत्याशङ्क निशेिषात्मनि भानान्तराप्राप्तावपि आत्मनि सामान्यतस्तत्प्राप्तिरस्तीति नियम्स म्भवादित्यभिप्रेत्याह--* निर्विशेष ?” इति ॥ १९ ॥ नैतददृष्टचरामित्याह-“ ब्रहीनिति ? । यथाऽपूर्वीयेषु ीद्दिविशेषेषु नखविदललादेरप्राप्तावपि वीहिस्सामान्ये तत्प्राप्त्या ब्रोहीनबहल्तीति नियमाविधिरित्यर्थः ॥ १६ ॥ ननु व्रीहीनवहन्ती त्यत्र व्रीहिपदभपूर्वीयद्रव्यपरं न तु व्रीहिमात्रपरं अन्यथा यचेष्वव धात उौपदेशिको न स्यात् नीवारेषु त्रीहित्वरूपद्वाराभावेनातिाष्टिो