पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ सव्याख्थाद्वैतसिद्धिसिद्धान्तलारे । [३ परिच्छेदे विपरीतनिवृत्त्या स्याद्यानमैकाग्यूकारणम् ॥ १० ॥ । नियमः श्रवणे ज्ञानसाधने विधिरिष्यते । नापूर्वादिविधिस्तत्र सिद्धोपायेोऽन्वयादिना ॥ ११ ॥ गान्धर्वशास्त्रे षड्जादिसाक्षात्कारैकहेतुता । विचारस्य यतो दृष्टा ततो नापूर्व इष्यते ॥ १२ ॥ अपरोक्षेऽपि षङ्जादौ विचार्यत्वं यथेक्ष्यते । तथैवाऽऽत्माऽपरोक्षोऽपि विचार्यत्वं व्रजेच्छ्रुतौ॥ १३॥ झुशङ्कायां सत्यां नानाकोटौ चित्तविक्षेपस्य तस्याश्च निवृत्तौ युक्त तसंस्काररूपविपरीतभावनानिवर्तकता सकलसिद्धेति तात्पर्या इति तद्विधेनपूर्वादिविधित्च किं तु नियमविधित्वमेत्याह--

  • नियमइति ? ॥ ११ ॥

नन्वत्र श्रवणस्यापरोक्षफलं प्रति साधनत्वं तञ्छान्यन्तो नाचग तमित्यपूर्वविधित्वमेवेतिचेत्तत्राह--* गान्धर्वेति ? ॥ १२ ॥ न न्वेतावता शाखाविचार: सर्वत्रार्थसाक्षात्कारहेतुरिति न सिद्धं ध मैशास्त्रविचारे व्यभिचारादित्याशङ्कापरोक्षार्थकशास्त्रविचारत्वे न साक्षात्कारजनकतायास्तद्दर्शनबलेन सिद्धेमैवमित्याह-“अपरो क्षइति ?' । आत्मा च षड्जादिवदपरोक्षो न धर्मादिरिति न तत्र व्यभिंचार इत्यर्थः ॥ १३ ॥ नन्धपरोक्षे विचारवैयथ्यै न हि यद्यद