पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे अंशत्वोक्त्याऽनयोरैक्यं घटाकाशादिसाम्यतः ॥ ८७ ॥ निरंशेऽप्यंशतारोपो भवेदौपाधिकस्ततः । महत्खं कुम्भखं यद्वदन्यथा नांशतेष्यते ॥ ८८ ।। तथा ब्रह्मात्मनोरैक्यं स्याद्विम्बप्रतिबिम्बवत् । आपाताद्वेदभानेऽपि सयुक्त्यध्यक्षतोऽभिदा ॥ ८९ ।। यत्स्वलक्षणकं वत्क्र दृष्टं ग्रीवास्थमुज्ज्वलं । दर्पणस्थं तथेदं तदेवेति मुखमस्ति मे ॥ ९० ।। औपाधिकांशो यथा युज्यते तथोक्त पुरस्तादितेि द्वयोस्नात्प तथा जीवब्रह्मणोर्मुखप्रतिमुखवद् बिम्बप्रतिबिम्बरूपत्वाद्ष्यभे दोऽवगन्तव्य इत्याह-“तथांते'। ननु दृष्टान्ते नाभेद: संप्रतिपन्नः ॐचैत्रछाये भिन्ने इतिवचैत्रतत्प्रतिबिम्बे भिन्ने इत्येव पाऽर्धयिनेन श्रहणातू खेनापि स्वकरतत्प्रतिविम्बे भिन्ने इति ग्रहणादित्याशङ्कयाह-- “आपातादिति” | आपाततो भेदप्रतीतावपि सयुक्तिक्षप्रत्यक्षेण बिम्बप्रतिविम्वयोरभिदैवेयैक्यसिद्धया दृष्टान्तत्वोपपतिरस्त्येवेत्यर्थः ॥८९॥एतदेवानुभवेन द्रढयति-“यत्स्वलक्षणकमिति' । लक्ष णापरिझाने भेदभ्रमवतोऽपि बहिस्थितश्चैत्रेोयत्स्वलक्षणकत्वेन ' प्र तिपन्नाः ततो गृहस्थ तथा भाति तस्मिश्चैत्र एवायमिति धीः तथा श्रीवास्थं मुखं यत्स्वलक्षणधकं प्रतिपन्न दर्पणस्थमपि तथेत्यवधाय्यै तदेवेदं मुखमिति स एवायं कर इति च स्वपरसाधारणप्रतीतिर प्धनुभवसिद्धेति तात्यर्थः ।.९०.॥ . . ... . .