पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेदधियो मिथ्यात्वेऽनुमानोपन्यासः । भेदो मिथ्याऽस्ति भेदत्वादेकस्यां दृशि कल्पितः । दृश्यत्वादिति हेतोर्वा चन्द्रभेदवदेव सः ॥ ८५ ।। मिथ्याऽस्ति भेदधीर्भिदधीत्वाचन्द्रभिदेव धाः । इत्यादीन्यनुमानानि भेदमिथ्यात्वसाधने ॥ ८ ६ ॥ पादोऽस्येति श्रुतैौ तद्वन्भमैवांश इति स्मृतौ । मिथ्या एकस्यां दृशि कल्पितो वा भेदत्वात् दृश्यत्वाद्धा चन्द्रभेद बदित्यनुमानान्तरमाह-* भेदइति ' । एकस्यां दृशि क्षणि कवादिकल्पितभेद्वद्वा मिथ्या अकल्पितभेदो न . कुत्रापीत्यर्थः ॥ ८५ ॥ एवं विमता भेदधीर्मिथ्या भेदधीत्वाञ्चन्द्रभेदधीवादित्यनु मानान्तरमाह-* मिथ्येति चन्द्रभिर्देव धीरींति . चन्द्र भिदा प्रमेयत्वेन विषयो यस्याः सा धोस्तथेत्यर्थः. ॥.८६.॥: । जीवब्रह्माभेदानुमानोपपत्ति ॥ ‘पादोऽस्य विश्वाभूतानीतिश्रुतौ ‘ममैवांशो जीवलोके जीव भूतः सनातन'इति स्मृतौ चांशत्क्व्यपदेशादपि जीवब्रह्माभदसि द्धिरित्याह-* पादइांते ' }; यद्यपि ब्रह्म प्रति जीवस्यांशत्वं नः तावदारम्भकत्वं ब्रह्मणोऽनादित्वात् नापि खण्डत्वं आछेष्टत्वातू. नापि समुदायित्व समुदायस्य समुदाय्यनन्यत्वेन व्यवहारदशा यामपि संसार्यन्थशुद्धब्रह्माभावापातात्तू नापि भिन्नाभिन्नद्रव्यत्व मनङ्गकारातू नापि घटं प्रति खण्डपट्टस्येव प्रदेशत्वं निष्प्रवेशग्रह्म प्रति कल्पनां विना तद्योगात् तथाऽपि घटाकाशस्य. महाकाशं: प्रतीव कल्पितत्वं जीवस्यावच्छेदपक्षे. सम्भवति. स्वतोः निरंशेऽपि