पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे निर्दष्टा न तु तात्पर्यत्यागस्तदनुरोधतः ॥ ५८ ॥ न हि मुख्यपरत्वे स्युरर्थान्तरविकल्पनाः । त्यत्र वसन्तसहचरिते(१)अध्ययने वसन्तपदप्रयोगस्य महाभाष्ये उ क्तत्वा'त्सन्मूलाः प्रजाः सदायतना'इत्यादिवाक्यशेषात्प्रसिद्धत दाश्रितत्वाद्वा तदितिव्यपदेश: 'समर्थः पदविधिरिति सूत्रे समर्थ पदाश्रितत्वेन पदविभ्रौ समर्थपदप्रयोगस्य महाभाष्योक्तः ' सन्मृ ला: सोम्येमा: सव: प्रजा' इति वाक्यशेषात्प्रसिद्धतज्ज्ञात्वाद्वा त त्पदप्रयोगः ‘ब्राह्मणोऽस्य मुखमासी'दित्यादिवत् 'इग् यणः संप्रसा रण'मित्यत्र(२)संप्रसारणाज्जातोवर्णः संप्रसारणमिति भाष्यक्त . 'प्रा णबन्धनं हि सोम्य मन'इति वाक्यशेषेण जीवस्येशाश्रीनत्वोक्ता तदधीनत्वाद्वा तच्छब्दप्रयोग : 'धान्यमसि धिनुद्दी'ल्यत्र मन्त्रे त ण्डुले धान्यपदप्रयोगवदतू ‘तत्साद्दश्याद्वा तच्छब्दप्रयोग: सारूप्या'- दिति जैमिनिसूत्रे * आदित्यो यूप'इत्यादिकं साद्दश्यादित्युक्तत्वात् ‘तद्गुण(३)सारत्वात्तव्यपदेशः प्राज्ञव'दिति ब्रह्मसूत्रेण ब्रह्मगुणयोगा जीवे तष्ठापदेश इत्युक्तरितेि चेन्मेवमित्याह -* तात्पर्यइति । अभेदे तात्पर्येऽवधृते, तन्निर्वाहकलक्षणाबाहुल्यस्यादोषत्वातू न हि लक्षणैक्यानुरोधेन तात्पर्यपरित्यागः तदुक्त न्यायचिन्तामणौ ता त्पर्याद्धि वृत्तिर्न वृतेस्तात्पर्यमिति तात्पर्यार्थे: ॥ ५८ ॥ ( १ ) अधाधनविषये वसन्तसहचरित वसन्तादिभ्यष्ठगित्यनेन तदधीते तावदेत्या दार्थे ठग्विधामाहसन्तकालस्याधायनाविषयत्वाद्दसन्सप्रतिपादकी गन्धीवसन्शब्दार्थस्तस्य - सस्सन्धिपदसम्बन्धिस्व न वसन्तसाहचर्यादित्युक्तम् । ( २ ) ग्यण: सम्प्रसारसमिति सूत्रै घण: खाभे य इग्वर्ण: स सम्य सारण संश ति चेत्तर्हि प्यञ्सम्पसारणमित्यादौ दोषी न ष्टि व्यञ्जीयण्याने इक्कुसिडोखितयः ष्य: सम्प, सारणमित्यनेन वर्ण संज्ञा पच्चं दूषयित्वा यण स्थाने भवनरुपी वाक्यार्थः स समय सारणसंश इति पक्षान्तरमाशङ क्य वाक्यार्थस्यासत्वरुपस्वेन स्थानित्वाद्यभावात्सभ्प ,सार णस्येतादौ दोष पूति तदपि दूषयित्वां काकाज्जा ते काकादिपदस्य व सस्य सारणा वा तस्य कारादिवणस्याऽपि सम्य सारणसंशकत्व न स्यानित्वाद्युपपत्तिप्रियुताम् ।