पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८७ न तथा श्रुतिसूत्राणां व्यवस्था त्वन्मतेऽञ्जसा ॥ ५९॥ विशेषणांशत्यागेऽपि न त्यागः स्याद्विशेष्यगः । भागलक्षणया वैक्यं निर्दष्टं श्रुतिसम्मतं ॥ ६० ॥ स आत्मा तत्त्वमित्यत्रैतदात्म्यमिति शद्वतः । जहदजहल्लक्षणया मुख्यपरत्वे सम्भवति तत्सहचरिताद्यथैप रत्वकल्पनस्यानुचितत्वादित्याह-* नहंौतेि ' । “द्वा सुपर्णा स्सयुजा’ इत्यनेन न जीवस्य ब्रह्मणा सहचरितत्वोक्तिः किंत्वन्त:क- रणेनेति न तेन सहचरितत्वप्रसिद्धिरपि न वा * सन्भूलाः सर्वाः प्रज'इत्यादिना जीवस्य तदाश्रितत्वप्रसिद्धि: प्रजाशब्दस्य प्रजाय मानवाचकत्वेन जीवस्य नित्यस्याप्रतिपादनात् अतएव न तजन्य त्वेन तच्छब्दप्रयोगः यत्तु 'तद्गुणासः रत्वादित्यादिना जीवे ब्रह्म गुणयोग इति तन्न । बुद्धिगुणसूक्ष्मत्वयोगाज्जीवे ब्रह्मणांव सूक्ष्मः त्वमित्येवैपरत्वात्सूत्रस्य सर्वत्राऽपि श्रुतिसूत्रार्थानभिज्ञत्वमेव स्वस्य प्रकटितमित्यर्थः । ननु जहदजहळुक्षणायां. वाच्यान्तर्गतत्वेन प्रा मित्याह--* विशेषणांशेति ?' । . अनुपपत्या विशेषणत्यागेऽपि शिष्यांशात्थागातू तथा च तेन त्वं तिष्ठसीति वा ततः सञ्जात इति वा तस्य त्वमितेि वा तस्मिस्त्वमिति वाऽर्थप्रकल्पनमतीवास ङ्गतमेवोत्प्रेक्षितमिति नैक्ये का विद्यनुपपतिस्त्वन्सम्भाविता स नन्वै' तदात्म्यमिदं सर्वे तत्सस्यै स आत्मा तत्त्वमसी'त्यक्ष नत्प देन नात्मा परामृश्यते किन्त्वैतदात्म्यं नपुंसकत्वातू ऐतदात्म्यामि त्थस्य एष चासावात्मा च एतदात्मा तस्येदं ऐतदात्म्यं एवं च ए