पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऐक्यश्रतेरुपजीव्यबाधाभावः । यद्वाध्यते न तचेहोपजीव्यमिति वर्णितं ॥ ५५ ॥ सार्वश्यादिविशिष्टं यत्तत्रैक्यं नेष्यते मया । तस्मादैक्यश्रते: सर्वशेषित्वेन बलिष्ठता । ब्रह्मात्मैक्यपरत्वं स्यात्सिद्धं भेदैकबाधनात ॥ ५७ ॥ तात्पर्येनिश्चितेौक्ये तन्निर्वाहकलक्षणा शक्तिग्रहादौ तयोरूपजीव्यत्वेऽपि ख्वप्रमेयेऽनुपजीव्यत्वातू तथा च यदुपजीव्यं तन्न बाधते यद्वाधते तन्नोपजीव्यमिति मिश्रोचक्या प्रा ननु यद्धि यदपेक्षं यस्य बाधे स्वस्य बाधापतिश्च तत्तस्योपजीव्यं ४८ शाई सावेइयादीति क्यादिविशिष्टं न तद्धमेिं, किन्तु ब्रह्मस्वरूपमात्रं विशिष्टधर्मिज्ञानप्रा १८५

मित्यर्थः ॥ ५६ तस्मादुपजीव्यविरोधाभावातू प्रत्युताभेदश्रुतेरेव सवैशेषितया भेदश्रुतिं प्रत्यप्युपजीव्यत्वातू भेदश्रुतेरेव तद्विरोधेन दानुकूल्यतया नेयत्वातू सर्वविरोधश्शून्यं तत्वमस्यादिवाक्यं तथा चैक्यपरमिति सिद्धमित्याह-* तस्मादिति ५७

॥ ऐक्यश्रुतेरुपजीव्यबाधाभाव: ॥ नन्वेवं पदद्वयेऽपि लक्षणा स्यातू तथा च मन्मतमाश्रित्यैक पदलक्षणैव लक्षणीया तथा हि द्वासुपर्णा सयुजेत्यादौ जीवस्य ब्र