पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रत्यक्षापेक्षयाऽऽगमप्राबल्यम् । सर्वाधिष्ठानमेवैकं सत्सर्वत्रानुभयते । न वा वेदविरोधेन मात्वं मानान्तरं भजेत ॥ ५३ ॥ चन्द्रे प्रादेशप्रत्यक्षं यथाऽऽगमविरोधतः । अप्रमाणं तथाऽध्यक्ष भेदग्राहि न मा भवेत् ॥ ५४ ॥ असम्भावितदोषस्यापौरुषेयतया स्वतः । यथा प्रमात्त्वं वेदस्य तथा मानान्तरे न तत ॥ ५५ ॥ वेदानुकूलतर्कोऽपि प्रत्यक्षात्प्रबलो यतः । ततो न तेन बाधोस्ति मिथ्यात्वानुमितेरपि ॥ ५६ ॥ मबाधकं नानुमानामौ तथेत्याशङ्का चन्द्रतारकादिपरिमाणप्र त्यक्षेऽनुमानागमविरोधेन तस्याप्रामाण्यदर्शनात्तेनाऽपि खप्रामाण्य सिद्धयर्थमितराविरोधस्यावश्यमपेक्षणीयत्वादित्यभिप्रेत्याह--* न्व न्द्रेति ? । “ न मा भवेत् ?”-अप्रमाणं स्यादित्यर्थः ॥ ५४॥ ननु प्रत्यक्षमागमाद्यपेक्षया जात्यैव प्रबलं स्यादित्यत आहः --

  • असम्भावितेति” । तथा च ‘प्राबल्यमागमस्यैव जात्या तेषु

त्रिषुस्मृतमिति' वचनादपि प्रत्युतागमस्यैव सर्धत: प्राबल्यं, प्रत्यक्षे तु न जात्या प्राबल्ये मानमस्तीति भावः ॥५५॥ वेदानुकूलतर्कस्या पि -“ वेदेति ) । () प्रत्यक्षात्प्राबल्यं किमुत साक्षाद्वेदस्येत्याहः ॥ ५६ ॥ ननूक्तरीत्या प्रत्यक्षस्य प्राबल्यभावेऽपि उपजीव्यत्वेन त ( १ ) ननु प्रत्यचस्यासञ्जातविरीीधित्वादुपक्रमन्चाधिनैव प्राबल्यमिति चेन्न, यक्ष एकवा क्यस्थपरस्यरसाचिदपदत्वेनोभयोः साधे सत्युपक्रमस्यवेद पदानुीधेनीपसंझारख्यगर्गादिपदा ीतप्रमाणभावणुत्यपेच्वधा धमविलक्षणत्नानिषितस्य न्यू नक्षत्वात् अन्यथेदं रज्जंतमिति धमीऽपौयं मुक्तिरितप्राझीपर्दशापेक्षया प्रबलः स्यात् इति ।