पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ सव्याख्याद्वैतस सद्धान्तसारे । [ १परिच्छे नाध्यक्षबाधेोमिथ्यात्वलिङ्गस्यान्नेोपपद्यते ॥ ४९ ॥ न(१)लौकिकं न सामान्यजन्यं साक्ष्यात्मकं च न । प्रत्यक्षं बाधते लिङ्गं मिथ्यात्वस्यानुमापकं ॥ ५० ॥ सन्धटश्चेत्यधिष्ठानब्रह्मवस्त्ववभासते । यथेदं रूप्यमित्यत्र भातीदं रजताश्रयः ॥ ५१ ॥ रूपादिहीनकालादेरक्षगोचरता यथा । तथा रूपादिहीनस्य ब्रह्मणः किं न सम्भवेत् ॥ ५२ ॥ द्धारः सिद्ध इत्युपसंहरति-“ तस्मादिति ?” द्वाभ्यां ॥४९॥५०॥ ॥ प्रत्यक्षयोग्यसत्त्वानिरुक्तयाप्रत्यक्षबाधोद्धारः ॥ किञ्चदं रूप्यमित्यत्रेदमिति चत्सन्घट इत्यत्रापि सदित्यधिष्ठा नभूतं ब्रह्रैव भासते इत्याह-“ सन्निति ?' । इदं रजताश्रयः इदमिति रजतस्याधिष्ठानमित्यर्थः । ननु रूपादिहीनस्य ब्रह्मणः कथं चाक्षुषादिशाने स्फुरणमिति तत्राह -' रूपादीति ? सार्द्धन॥५२॥ किञ्च निश्चितप्रामाण्यमेव प्रत्यक्षमितरबाधकं भवद्भवेतू न चात्र प्रामाण्यं निश्चितमागमविरोधाद्भाविबाधाभावानिर्णयाञ्श्रत्याहा

  • न वेतेि ? | मात्त्वं-प्रामाद्ययं । ननु प्रत्यक्षमेव प्रबलमनुमानाग

( १ ) अथाई तिमत ब्रह्मणि यत्सत्वमभ्युपगम्यते तदेव भदभते जगत्यपि, तन्निष्ठं च सक्वं नापरिच्छिन्नत्वं तस्य तुचऽपि सत्त्वाकिन्त्वन्यदव तव प्रपद्येऽपि भविष्यतीति चेत्र, खप्रकाशादितीयचैतन्धरुपस्थ सत्वस्ख खौकृत खेन जगत्यपि तदभ्युपगमे रजतत्नविरोधि शक्तिसतथा रजतस्य व जगतीऽप्यसखापत्तेः । न च तथाऽपि सर्वेदीयधकालिकनिषे भप्रतियोगित्वमसत्वं तुच्छानिर्वचनीयसाधारणं तदभावः सत्त्वं तच ब्रह्मणीव जगत्ययौति साभान्यप्रत्यासक्था तत्सम्भव: सामाभ्थस्य प्रत्यासक्तित्वानभ्यु, पगमात् प्रत्यक्षस्य वर्तमानभा स्रग्रहित्वाच, नन्वेवं सति शुभिरुप्यादेः प्रतिपन्नीपाधौ चैकालिकनिषेधप्रतियोगित्वरूप मिथ्यात्वं कथं प्रत्ययं न च साक्षिणा तङ्गात इति वाच्यम् । तईि निषेधाप्रतियोगित्वं