पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे नाध्यक्षबाधेमिथ्यात्वलिङ्गस्यान्नेोपपद्यते ॥ ४९ ॥ न(१)लौकिकं न सामान्यजन्यं साक्ष्यात्मकं च न । प्रत्यक्षं बाधते लिङ्गं मिथ्यात्वस्यानुमापकं ॥ ५० ॥ सन्घटश्चेत्यधिष्ठानब्रह्मवस्त्ववभासते । यथेदं रूप्यमित्यत्र भातीदं रजताश्रयः ॥ ५१ ॥ रूपादिहीनकालादेरक्षगोचरता यथा । तथा रूपादिहीनस्य ब्रह्मणः किं न सम्भवेत् ॥ ५२ ॥ द्धारः सिद्ध इत्युपसंहरति--' तस्मादांते ' द्वाभ्यां ॥४९॥५०॥ ॥ प्रत्यक्षयोग्यसत्त्वानिरुक्तयाप्रत्यक्षबाधोद्धारः ॥ किञ्चेदं रूप्यमित्यत्रेदमिति वत्सन्धट इत्यत्रापि सदित्यधिष्ठा नभूतं ब्रह्रैश्च भासते इत्याह --* समिति ' । इदं रजताश्रयः इदमिति रजतस्याधिष्ठानमित्यर्थः । ननु रूपादिहीनस्य ब्रह्मणः कथं चाक्षुषादिज्ञाने स्फुरणमितेि तत्राह-- "रूपादीति ? साना॥१२॥ किश्च निश्चितप्रामाण्यमेव प्रत्यक्षमितरबाधकं भवद्भवेत् न चाभ्र प्रामाण्यं निश्चितमागमविरोधाद्भाविबाधाभावानिर्णयाश्चत्याह

  • न वेतेि ? । मात्त्व-प्रामाण्यं । ननु प्रत्यक्षमेव प्रबलमनुमानाग

( १ ) अथाह तिमते ब्राणि यत्सरुवमभ्युपगम्यते तदेव भवते जगत्यपि, तन्निधं च सध्वं नापरिच्छिन्नत्वं तस्य तुच्छ ऽपि सत्त्वाकिन्त्वन्धदेव तञ्च प्रपञ्चेऽपि भविष्यतीति चेत्र, खप्रकाशाद्दितौथचैतन्यरूपस्य सत्वस्य खीकृत खेन अगत्यपि तदभ्य पगमे रजतत्वविरीधि शुक्तिसप्तथा रजतस्य व जगतीऽप्यस स्वापत्तेः । न च तथाऽपि सर्वदेशीघकालिकनिषे भ्रप्रतियोगित्वभसश्वं तुच्कानिर्वचनीयसाधारणं तदभावः सत्त्वं तच ब्रध्णीव जगत्वपीति वाच्य', चक्षुरादायोग्यानेकपदार्थघटितरुवनैतादृशसस्वग्रहणे चक्षुरादरसामथ्र्यात् । न च सामान्यप्रयासत्या तत्सम्भव: सामाथस्य अत्यासक्तित्वानभ्थु, पगमात् प्रत्यचस्य वर्तमानमा वग्रात्विाञ्च, नन्वेवं सति शुक्तिरुप्यादेः अतिपद्रीपाधौ त्रैकालिकनिषेधप्रतियोगित्वप मिथ्यात्वं कथं प्रत्यक्ष न च साक्षिणा तङ्ग.च्यत इति वाच्यम् । त िभिषेधाप्रसियोगित्व सक्थमपि तेनैब ग्टशातामिति चेन्न । साविणो विदभानसर्वावभासकत्वनाविदमानभावि थाधाभावभासकत्वानुपपत्तेरिति ध्येयम् ।