पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

..... अभासस्साम्यप्रत्यक्षबाधयोरुङ्कार: [... . १७ आभाससाभ्यं नाप्येषां नैते बाधितगोचराः । प्रत्यक्षयोग्यसत्वस्यानिरुक्केबांधकं न तत ॥ ४८ ॥ तस्माद्ध्यक्षयोग्यस्य सत्वस्येहानिरुक्तितः । ननु धिंमतं प्रातिभासिक दृश्यत्वात्, ब्रह्म मिथ्या व्यवहारविषयत्वा दसद्विलक्षणत्वाद्वा शुक्तिरूप्यवदित्याभाससाम्यमित्याशङ्कय निरा चष्ट-* आभासेंति ? | जगतो व्यावहारिकसत्वे बाध्ये व्यवहा रानुपपतिर्बह्वाणो मिथ्यात्वे शून्ववादापतिश्धेति प्रतिकूलतर्कपराह तेन तयोरसाधकत्वात्प्रकृते च प्रतिकूलतर्कस्य निरासिष्यमाणत्वात्। प्रातिभासिकत्वं ब्रह्मज्ञानेतरबाध्यत्वं चेत्साध्ये देहात्मैक्ये व्यभिचा रोऽप्रयोजकत्वञ्च प्रतिभासमात्रशरीरत्वं चेद् इष्टिस्वष्टिमतेन सिद्ध साधनं, ब्रह्मणि मिथ्यात्वे साध्ये सोपाधिके सिद्धसाधनं निरुपाधिके व्यवहारविषयत्वरूपो हेतुरसिद्धः एवमसद्विलक्षणत्वै कविद्प्युपाधौ सत्त्वेन प्रतीत्यर्हत्वरूपं शुद्धे ब्रह्मणि नास्त्येव ब्रह्मणोऽबाध्यत्वेन वाध्य त्वलक्षणमिथ्यात्वसाधने विरोधादू, दृष्टान्तस्तुसाधनविकल इत्यर्थः । ॥ मिथ्यात्वानुमान आभाससाम्यभङ्गः ॥ ननु सन्धट इत्याद्यध्यक्षबाधितविष्या दृश्यत्वाद्य इत्याश झूप परिहरति-* नेत इतेि ' । चक्षुरादिप्रत्यक्षयोग्यामिथ्या त्वविरोधिसत्वानिरुक्तः, तथाहि न तावत् प्रमाविषयत्वं तद्योग्यत्वं भ्रमाविषयत्वं वा ताद्दक्सत्वं चक्षुराद्यगम्यभ्रमप्रमाघटितत्वेन चक्षु राद्ययोग्यमिति न प्रत्यक्षस्य तद्वाधकत्वमित्यर्थः । तथा च प्रपञ्प्र त्यक्षस्य तात्विकत्वागोचरत्वेऽपि अतत्त्वांवेदकत्वसम्भवान्न तेन त दूबाध इति भावः ॥४८॥ तस्मात्प्रत्यक्षयोग्यसत्त्वानिरुक्तया प्रत्यक्षबाधोः