पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ २ परिच्छेदे मण्डकोपक्रमादीनामद्वैतैकपरत्वतः ॥ ४९ ॥ पैौर्वापर्यापरिज्ञानात्प्राह भेदपरां श्रुतिम् । अत्ति अनश्रुन्नित्युपपत्ति: अत्र च मायामात्रमिदं द्वैतमित्यादाविव द्विशब्द एव भेदवाचक इत्याशङ्काह -* भेद् इतेि ?” । आथर्व णे प्रथममुण्डके * कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भ वतीति'प्रश्रानन्तरं द्वेविद्ये वेदितव्य इति विद्याद्भयमवतार्य ऋग्बे दादिलक्षणामपरामुक्त्वा * अथ परा यथा तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोप्रमबर्णमित्यादिना परविद्याविषयं प्रतिपा दयताऽभेदस्यैवोपक्रान्तत्वातू द्वितीयमुण्डके *पुरुषं एवेदं विश्व अझैवेदं विश्वमिदं वरिष्ठमिति मध्ये परामर्शतू तृतीय मुण्डकान्ते च * परेऽव्यये सर्व एकीभवन्ति स योह वैतत्परमं ब्रह्म वेद् ब्रौव भ ऐक्यपरत्वे स्थिते ‘असैयुक्त प्रकरणादिति'न्यायेनाभि(१)क्रमणादि महाप्रकरणविरोधेन विपरीततात्पर्यकल्पनया भेदोपक्रमत्वाभावातू परमं साम्यमुपैतीत्यस्य पूर्वोक्तन्यायेनैक्यपरतया भेदोपसंहारत्वा भावातू अनश्चन्नन्य इत्यादिना न तात्विकभेदाभ्यास इत्यादिविव । रेण श्रुतेरैक्यपरत्वं निश्चीयते इत्यर्थः ॥ ४९ ॥ ५० ॥ पूर्णमासौ प्रकृत्य प्रयाजसभौपे श्रूयते अभिक्राभं जुहीतौति तत्राभिन्ना भमित्थस्य णमुल धौथत प्रथाज्जानां सन्निधिसत्वेऽपि तदपेक्षया अक्षरणस्य बलवत्वात् न चावान्तरप्रकरणेन ङ्गाङ्गितापत्तरिति प्राप्त प्रथाजाविधाथ वीन्प्रयाजानिध्षवा समानथत उपभ स इत्यने नीपभृतस्थाज्यस्यार्ध जु इवां स्याप्यमित्यव' रुपंसमानयन' विधाथाभिन्नाभं जु:ही तौरयु तिं तत्तरप्रयाजाङ गमितिनिथधात् इति ऋतौधप्रथमे स्थितम् तथा च तद्रायेन पूर्वा