पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शब्दान्तरादेरात्मभेदकत्वाभावोपपातः । ८ १८१ न वा. शब्दान्तरादीनां भेदकत्वेऽपि तात्विके । अभेदे स्याद्विरोधित्वं प्रत्यक्षसमकक्षतः ॥ ४७ ॥ मीमांसकोऽप्यपूर्वस्त्वमन्यभेदकमानतः । कल्पयस्यात्मनेोभेदं नेक्षसेऽतिप्रसञ्जनम् ॥ ४८ ॥ भेदे षड्रविधतात्पर्यलिङ्गं नास्ति श्रुतेर्मतं । ननु पूर्वतन्त्रे द्वितीयाध्याये यैरेव शब्दान्तरादिभिः कर्मभेद् उ क्तस्तैरेव जीवेशभेदोऽपि सिद्धयति तथाहि एष एव जीवं प्रबोधयति एतस्माजीव उत्तिष्ठतीति विरुद्धार्थधातुनिष्पन्नाख्यातरूपशब्दान्तरस्य नित्यः परो नित्यो जीव इत्यप्रत्यभिज्ञायमानपुनः श्रुतिरूपाभ्यासस्य द्वासुपर्णेत्यादिसंख्याया अशब्दं अनश्न् इत्यादेर्भद्कस्य गुणान्तरस्य यतो वाचो नित्रतैन्त' इत्यादिप्रकरणान्तरस्य जीवेशाविति नामधेय क्षेदस्य सत्वाचेत्याशङ्का निरस्यति -“ न वेति ? । प्रत्यक्षादि समकक्षतया शब्दान्तरादीनां भेदकत्वेऽपि ताबिकाभेदाविरोधातू न तथात्वमित्यर्थः ॥ ४७ ॥ शङ्कितुः शास्त्रतात्पर्यानभिज्ञतां दर्शयति मीमांसक इतेि |अदृष्टचवरस्त्वं मीमांसको यः कर्मभेदे शा स्रभेदे चा प्रमाणत्वेन क्लप्तानां शब्दान्तरादीनां चेतनभेदे प्रमाण प्रयोजकस्यापि विशेषणभेदस्य विशेष्यभेदकत्वापतेः देवदत्त उत्ति ष्टति शिष्यं बोधयति यजति ददाति जुहोतीत्यादावपि भेदापतेर्न शब्दान्तरस्य कर्तृभेदकतेत्यर्थः ॥ ४८ ॥ ॥ शब्दान्तरादेरात्मभेदकत्वाभावोपपत्तिः ॥ ननु षङ्गविधतात्पर्यलिङ्गोपेतश्रुतिगम्यभेदस्य कथमतात्विकत्वं तथा हेि आथर्वणे 'द्धासुपर्णेत्युपक्रम : ' परमं साम्यमुपैतीत्युपसं श्वरप्रतियोगिकस्य कालत्रयाबाध्यभेदस्य शाख्यं विना अप्राशेरपूर्वता पूण्यपापे विधूयेति’ फलं * अस्यमहिमान'मिति स्तुतिरूपोऽर्थवादः