पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवाच्यत्वेऽपि लक्ष्यत्वोपपतिः । वेदान्तवाक्यजज्ञाननिवत्यज्ञानगोचरं । बोधयन्ति प्रमाणत्वाद्वेदान्ता ब्रह्म चिद्धनं ॥ ८७ ॥ दृष्टा गुणक्रियाजातिसम्बन्धाः शब्दहेतवः । नात्मन्यतमोद्येषां तन्नात्मा नाभिधीयते ।। ८८ ॥ आरोपितगुणादेस्तु तात्पर्यागोचरत्वतः । अवाच्यत्वेऽस्ति तात्पर्य सर्ववेदान्तसद्भिररां | ८९ ।। ब्रह्मण्यवाच्ये योविद्वान्वाच्यतामधिगच्छति । स निस्रपो निमित्तानां विरहैः प्रतिबोध्यतां ॥ ९० ।। नन्वत्रावाच्यत्वे लक्ष्यत्वानुपपति: वाच्यार्थमम्बन्धित्वेनः शा तस्यैव लक्ष्यत्वातू तज्ज्ञानं च न शब्दभिन्नेन, उपनिषन्मात्रगम्य त्वातू नापि खप्रकाशतथा, नित्यसिद्धे शब्दवैयथ्यत्तू अवाच्यशब्दस्य च लक्षकस्येव वक्तव्यत्वात् तत्रापि वाच्यसम्बन्धित्वेन ज्ञेयत्वे - नवस्थेत्यांशङ्का समाधत्ते–“ वेदान्तेति ?’ । तथा ज्ञानमुप स्थितौ उपयोगि ब्रह्म स्वप्रकाशनया स्वत एवोपस्थितमिति किं तेन नचैवं शब्दवैयथ्यै आवरणाभिभावकवृत्तावुपयोगादत एव नानव स्थेत्यर्थः ॥ ८७ ॥ तस्मात्प्रवृत्तिनिमित्तस्य दुर्निरूपत्वादवाच्यत्वमि त्यत्र वृद्धसंमतिमाह-* दृष्टतेि ? ॥ ८८ ॥ न चारोपितगु च्यत्वस्य स्थितत्वादित्याहः -* * आरोपितेति ?' द्वाऽभ्यां ॥ ८९ ॥ ॥ ९० ॥ तस्मान्निर्विशेषत्वादेव जीवब्रह्माभेदः सिद्ध:भेदकास्सम्भ