पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निर्मकतया वृत्तेर्निमित्ताभावतो गिरां ॥ ८ १ ॥ सत्यज्ञानादिशब्दास्तेऽध्यस्तधर्मेकवाचिनः । लक्षयन्ति परब्रह्माखण्डव्यक्ति चव तात्विकं ॥ ८ २ ॥ वस्तुनः पद्लक्ष्यत्वप्यपदार्थत्वसम्भ । ब्रह्मणः शब्दवाच्यत्वोपपत्तिः । पल्या वाच्यत्वात्यन्ताभावंबोधनद्वारा स्वरूपलक्षणायैव पर्यवसानातू एवं निर्विशेषपदमपि अखण्डपदलक्षुकतायामेव मुख्यार्थावश्यम्भावनिय मादित्याभिप्रेत्याह -* लक्ष्यत्वांते ? । नन्वेवं लक्ष्यपदेनापि लक्ष्यत्वे तीरस्यागङ्गात्ववब्रह्मणोऽलक्ष्यत्वापत्तिरित्याशङ्कचेष्टा समाधत्ते येति ?” । सर्वथा निर्द्ध मैकत्वात लक्ष्यव्यवहारस्य च वाच्यत्वाभावनिबन्धनत्वं न चैवं

त्यर्थः ॥ ८१ ॥ सत्यज्ञानादिपदानां वा कल्पितधर्मवाविवां ब्रह्म रूपव्यक्तिलक्षकतया सखण्डत्वानापातादित्याह(१)-*'सत्यांते' ॥८२॥ ननु निर्विशेषादिपदानां समासपदतथा लक्ष्थादिपदानां च यौगि कतया वाक्यतुल्यत्वान्न वाचकतेति वक्तुमशक्यं अन्विताभिधा नंपक्षे तेषामपि वाचकत्वातू अभिहितान्वयपक्षेऽपि वाक्य एवाभि हितान्वयखीकारेण प्रकृतिप्रत्यययोरन्विताभिधायकत्वाद्वाक्यतुल्य स्यापि वाचकत्वातू ब्रह्मणः पदार्थसंसर्गरूपत्वे सखण्डत्वापत्या पदार्थत्वे वाच्यत्वापरिहारादित्याशङ्कयाह-* * वस्तुत इति ?” । (१) नच सत्वादिधर्माश्रयतया लच्यत्वाभावे मचसम्बन्धित्वमावण्य लच्यस्य पुं ल्पितचन्द्रत्वादिजाते: परमार्थचन्द्रव्यक्तितादात्म्य नांचन्द्रत्वाभाववदवाऽपि सत्वाद्यभावा. नापत्तेः यथाऽऽकुः लावावातिरपि बृञ् सत्वादि न जहाति न इति, अतएव खप्रकाश्या