पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नृशृङ्गादेरसत्यत्वान्न मानामानयोग्यता ॥ ७३ ॥ आत्मनः स्वप्रकाशत्वं चिढूपत्वादपीष्यते । चिदूपत्वं श्रुतेर्मानात्स्वयं ज्योतिर्गिरेष्यते ॥ ७४ ॥ । आत्मैवास्यतो ज्योतिः स्वयं ज्योतिस्तदुच्यते । स्वातिरेिक्तानपेक्षत्वात्स्वप्रकाशत्वमात्मनः ॥ ७५ ॥ दुववकतया जाग्रद्वस्थायामनकधा । आदित्यादेः समावेशात्स्वयं ज्योतिष आत्मनः ॥७६॥ सुविवेकतया स्वमे तद्न्यस्याविलस्य हि । इतिं व्यवहारस्य सिद्धप्रयुक्तव्यवहारविषयतया गौणत्वमिति ता ॥ अनुभूतेः स्वप्रकाशत्वोपपत्तिः ॥ एवं चिदभिन्नस्यात्मनोऽपि स्वप्रकाशत्वं चिदूपत्वा त्साधनीयमित्याह--- *** आत्मन इति ॥ ७४ ॥ * अत्रायं पुरुषः स्वयं ज्योतिरित्यादिश्रुतिरपि ख्वप्रकाशत्वे प्रमाणमित्याह

  • अात्मेवेति' । ‘अस्तमित आदित्ये याज्ञवल्क्ये'त्यादिना किं ज्योति

रयं पुरुष इत्यन्तेन ज्ञानसाधनालोकाद्यभावे जीवस्य कथं स्फुरणामे त्युक्त ‘आत्मैवास्य स्वयंज्योतिरित्यादिना स्वातिरिक्तानपे ज्योतिः क्षतया स्वप्रकाशत्वमुक्तमित्यर्थः ॥ ७५ ॥ नन्वात्मनः सदा स्वप्रका शात्वेन श्रुतावत्रेत्यस्य वैयथ्यैमित्यत आह-“ दुर्विवेकतयेतेि ?’