पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे यत्रैवं न तदेवं स्यादित्यस्ति व्यतिरोकिभा ॥ ७२ ॥ मानानपेक्षसिद्धेर्हि स्वतः सिंद्विपदार्थता । तु तदभावस्य ममधटादौ तव धर्मादौ शुक्तिरूप्यादौ च पक्षभिन्ने प्रसिद्धत्वेनासाधारणानैकान्तिकतापतिः अस्खप्रकाशत्वरूपत्वे प्र तियोग्यप्रसिद्धया ऽप्रसिद्धिरेव किञ्ध अत्यन्ताभावप्रतियोगित्वं कु चेन्न । चिदविषयस्वरूपत्वरूपं खप्रकाशत्वं अनुभूतित्वेन यदा साध्यते तदा वेद्यत्वं चिद्विषयत्वमेव विदन्यमात्रवृति पक्ष: अहल्य न्ताभावप्रतियोगिस्वरूपत्वं साध्यं यथा च वृत्तिप्रातिफलिताचिदूवि त्यन्ताभावप्रतियोगित्वस्य अत्यन्ताभावप्रतियोगित्वेऽपि व्यभिचार: अत्यन्ताभावप्रतियोगित्वस्य मिथ्यात्वेन अत्यन्ताभावप्रतियोगिन्येवा त्यन्ताभावप्रतियोगितया यन्निष्ठात्यन्ताभावप्रतियोगित्वं तस्य केच लान्वयित्वाभावातू, न 'चैव ब्रह्मणि चिद्विषयत्वेऽपि तदत्यन्ताभा. वोपपत्त्या अर्थान्तरं धटादावप्येवं साध्यसत्वेनासाधारण्यं चेति त्वातू नार्थान्तरासाधारण्ये धटादौ तयो: सहावस्थित्या अविरोधात् ब्रह्मणि विरोधादिाति तात्पर्ये अनुसृत्याह-“स्वप्रकाशेति'॥७२॥ ननु खतःसिद्धानुभूतिरात्मेत्यर्थादुक्त स्वत इत्यस्य खेनैवेत्यर्थः खविषयत्वापति: प्रमाणं विनेत्यर्थे उपायांन्तरस्यानुपन्यासेनास्ति द्धयापत्तिः अन्यथा नृश्टङ्गादेरपि सिद्धयापात इत्याशङ्कयाह मान्नेति | मानानपेक्षसिद्धेरेव स्वत:सिद्धिशब्दार्थत्वातू न च नृश्टङ्गादावेवं प्रसङ्गः तदसत्त्वव्थावृतिफलकप्रमाणाभावात प्र कृते च वृत्तिविषयतामात्रेण तत्सत्वातू सिद्धिरुप आत्मनि सिद्ध