पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेदे ब्रह्मणः फलरूपत्वान्न तद्वोचरतेष्यते ॥ ६६ ॥ स्वस्मिन्स्वाविषयत्वेऽपि व्यवहारैकहेतुता । घटादेरप्रकाशत्वाद्विषयत्वं विना न सा ॥ ६७ ॥ चैतन्याविषयत्वं वा स्वप्रकाशत्वमुच्यते । भास्यत्वेन असम्भध: तस्य फलरूपत्वेन तद्विषयत्वाभावादित्याह

  • बह्मण इति ' । अयमत्र निष्कर्षः वृत्तिप्रतिबिम्बिताविज

न्यातिशाययोगित्वं वृत्या तत्प्रतिफलिताविता वाऽभिव्यक्ताधिष्ठान चिद्विषयत्वं वा फलव्याप्यत्वं चिजन्यातिशयश्च नावरणभङ्ग नापि व्यवहारो विवक्षितः किं तु भद्मावरणाचित्सम्बन्धः स च घटादाचस्ति नात्मनि सम्बन्धस्य भदगर्भत्वात् एवभुक्तविद्विषय त्वमपि भेदधटितै धटादावस्ति नात्मनोति स्थितं प्रतिकर्मव्यवस्था यामिति ॥ ६६ ॥ नन्ववेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वं तद्योग्यत्वं च व्याहतै तदपरोक्षव्यवहारे तद्विषयकस्फुरणस्य हेतुत्वादित्याशङ्कान्यत्र त द्विषयस्य तह्यवहारजनकत्वेऽपि स्फुरणास्थ खाविषयस्य स्वस्मिन् व्यवहारजनकत्वै स्वभावभेदादस्तीत्यभिप्रेत्याह-“स्वस्मिन्निति ' न च धटादावपि तथैवास्तु तेषामस्फुरणरूपत्वेन तद्विषयत्वं वि ना नियामकान्तराभावादित्याह -* घटादेरिति ? ॥ ६७ ॥ यद्वा विदविषयस्वरूपत्वमेव स्वप्रकाशत्वं विदन्यस्य सर्वस्य चि द्विषयत्वादित्याह--* चैतन्येति द्वाध्यां । तुच्छस्य निःख रूपत्क्रेन नातिव्याप्तिशङ्का नाप्यसम्भवः स्वात्मनि वृत्तिविरोधेन