पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खप्रकाशत्वनिरुक्तिः स्वरूपत्वेपि तस्यास्ति लक्षणत्वं गुणत्ववत् ॥ ६३ ॥ यद्वाऽत्र योग्यतात्यन्ताभावो बहौव तत्त्वतः । फलाव्याप्यतया त्वस्यावेद्यत्वमपि सम्भवेत् ॥ ६४ ॥ फलव्याप्यत्वमेवेष्ट घटादौ न तु । चिद्धने साक्षिभास्यत्वमेवेष्टं सुखादौ रजतादिके ॥ ६५ ॥ व्यवहारयोग्यत्वात्यन्ताभावानधिकरणत्वं स्वप्रकाशत्वं ब्रह्मणो सप्तीत्यर्थः । न च मोक्षे अव्याप्तिरित्याह-** तस्येति अनधिकरणत्वस्य स्वरुपतया तदापि सत्वात्तू । न च स्वरूपत्वे ल क्षणत्वानुपपत्ति: त्वन्नये ब्रह्म.भिन्नानन्दादौ गुणत्वव्यवहारवत् स्वरूपभूतेप्यनधिकरणत्वे लक्षणत्वव्यवहारादिति तात्एयर्थः ६३ः यद्वा व्यावहारेिकात्यन्ताभावो विवक्षितः ब्रह्मणि च योग्य त्वात्यन्ताभावस्य ब्रह्मरूपत्वेन तात्विकत्वात् नाप्यचेद्यत्वनिरुक्तिः फलाव्याप्यत्वस्यैव तत्वातू अावरणभङ्गे चित एव फलत्वादित्यभि प्रेत्याहः -* यद्येति ? ॥ ६४ ॥ नन्वेवं घटादेरपि वृतिवेद्या तया फलविषयत्वाभावादूप्यसुखादेरपि अपरोक्षव्यवहारयोग्यं तया विशिष्टलक्षणस्यातिव्याप्तिरित्याशङ्कयाह-* फलव्याप्यः त्वमिति ? } घटादौ फलव्याप्यत्वस्य समर्थितत्वात् रूप्यसुखादौ साक्षिभास्यतयाऽपरोक्षव्यवहारेऽपि प्रमाणजन्यापरोक्षदृत्तिविषय त्वाभावान्नातिव्याप्तिरित्यर्थः ।। ६५ ॥ तथा च फलाव्याप्यत्वसं मानाधिकरणत्वस्य पर्यवसिततया सकलदोषनिरासादित्याह--

  • ” । न च ब्रह्मणोऽपि वृत्तिप्रतििबम्बितचिद्भपफल

फ़ल्लेति