पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ सव्याख्याद्वैतलिद्धिसिद्धान्तसारे । [२ परिच्छेदे अभिन्नहेतूपादानं जगदित्यनुमानतः ॥ ६० ॥ ब्रह्माभिन्ननिमित्तोपादानं सिद्धमिलीष्यते । न वा सत्प्रतिपक्षोऽत्र श्रुतिमौलिविरोधतः ॥ ६१ ॥ ब्रह्मणः स्वप्रकाशत्वमवेद्यत्वे सति ध्रुवं । अपरराक्षाहतात्यन्ताभावान्नाश्रयतात्मक ॥ ६२ ॥ तस्याव्याप्ति नै मोक्षेपि स्वरूपत्वेन सत्वतः । तौ वा न द्रव्योपादानं कर्तृत्वात्कुलालादिवदित्यादिना सत्प्रतिप क्षत्वं श्रुतिविरंधन हीनबलत्वात् आाद्यानुमाने जडत्वस्य द्विग्नीया त्वेपि दोषत्वात् सस्माद्रह्मा जगादुपादानं कर्तृ च सिद्धमिति यो = = त्यानीन्द्रिये चातिव्याशेः न तृतीयः सुषुप्त्यादौ व्यवहाराभावेना शाथाँ तस्याप्यभावेनाव्याप्तिरित्याशङ्क पञ्चमपक्षस्यैध क्षेोदसहत्वा न्मैवमित्याह-* ब्रह्मण इति ? । अवेद्यत्वे सति अपरोक्ष