पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मणो जगदुपादान्त्वेऽनुमानोपन्यासः । सदुपादानकं विश्धं सत्स्वभावानुरञ्जितं । नानाविकाररूपत्वान्मृत्स्नाव्याप्तघटादिवत ॥ ५९ ॥ सुखदुःखादिवत्प्रेक्षापूर्वेत्पादितकार्यतः । नुमानमप्यत्रविवरणोक्तमध्यवसेयमित्याह-* सदिति ' । महा भूतानि सञ्जरस्तुप्रकृतिकानि सत्खभावानुरक्तत्बेसतेि विविधविका रत्वान्मृदनुस्यूतघटादिवदित्यर्थः । नच विवर्त्तमते उपादानत्वा नुपपत्तिः सत्प्रधानप्रकृतित्वेनार्थान्तरता वा आदावेव तदुपादा नत्वस्य स्थापितत्वात् प्रकृतेः सत्वाभावस्य, प्रसाधितत्वेन अर्थान्त रानवकाशाश्ध, न च खण्डो गौर्मुण्डो गौरिति गोत्वानुरक्तख ण्डादौ व्यभिचार: तदनुरक्तत्वे सति तद्विकारत्वादित्यत्र तात्प यत्तू सदतिरिक्तगोत्वाद्यनभ्युपगमाञ्चेति भावः ॥ ५९ ॥ (१)एवं च जगदभिन्नानिमित्तोपादानक प्रेक्षापूर्वजनितकार्यत्वा त्सुखदुःखादिवदित्यभिन्ननिमित्तोपादानं ब्रक्षा सिद्धयतीत्याह

  • सुखेति द्वाभ्यां । न च व्यर्थविशेषणत्वं प्रेक्षापूर्वकत्वात्

कार्यत्वादिति हेतुद्धये तात्पयांतू न च त्वन्मते दुःखादीनामन्त पकरणोपादानकत्वेन साध्यवैकख्य मिति वाच्यं अस्मिन्मतेऽ न्तःकरणस्य परिणाभ्युपादानत्वेपि अन्त:करणारूपेण परिणता झानाधारतया विवत्तपादानत्वस्यानपायात् कार्यत्वादिति हेतौ स र्षकार्यनिमित्तकालघटसंयोगस्योभयवादिसंप्रतिपन्नस्य दृष्टान्तस्य ला भाञ्छ । न च जगदुपादानं न कर्तृ द्रव्योपादानत्वान्मृद्वत् जगत्क ( १ ).एतेन सन् चट इतिवदवेदानीमंसन्घट: अस ङ्गमित्यादिप्रतीत्यनुमारेण घटनृशुङ्गाद्देरसदुपादानत्वापत्तिरितिनिरस्तम् । जापि ब्रा न द्रव्योपादानं चेतनत्वा चैत्रवत् जगन्नानन्दप्रकृतिक यद्यत्खभावाननुरक्त न तत्तरप्रक्षतिकं यथा घटखभावाननुरक्तः धटादि न घटोपादानक्षमित्यादिना सत्प्रतिपक्चत्व' बाप्तिपच्दघतधीरा पात प्रतीत्था साभ्यऽपि श्रुत्थतुग्रहण स्थापनायां बलवत्वात् द्वितीयानुमाने कपालस्खभावानजुरक्रे घटे ऽवाप्यनुरक्तत्वस्य समानत्वादिति भावः ।