पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे रूप्यादौ कल्पिते साक्षिकर्तृत्वं सम्मतं विदाम् ॥५४॥ जनिकर्तुर्यतो वेति श्रुतिसूत्रप्रमाणतः । स्थित्याद्याधारलिङ्गाचोपादानत्वं प्रसिञ्चति ॥ ५५ ॥ तदैक्षत व्थाकरोमीत्यादिश्रुत्था चिद्द्वये । ईक्षणादिकलाधारतया कर्तृत्वमिष्यते ॥ ५६ ॥ एकविज्ञानतः सर्वविज्ञानश्रुतिमौलिगीः । सच त्यच भवत्येवमित्युपादानतां जगौ ॥ ५७ ॥ सवै ब्रह्मदमित्येवं सामानाधिकरण्यगीः । अधिष्टानतया सर्वव्यापित्वे मानमीशितुः ॥ ५८ ॥ र्शनादित्याशङ्का कुलालकार्यघटादावप्यकल्पितत्वासंप्रतिपत्तेः तं प्र त्येव कर्तृत्वक्ष्र्शनातू कल्पितरूप्यादेरपि अकर्तृकत्वासिद्धेश्व तत्रापि साक्षिण एव कर्तृत्वादित्याह--“घटादेरेिति'। न थादर्शनमात्रेण कत्रैपलापः त्वन्मतेपि सर्वज्ञकर्तुरसिद्धयापत्तेरिति भावः ॥ ५४ ॥ ‘यतो(१)वा इमानि भूतानि जायन्त'इति श्रुतौ ‘जनिकर्तुः प्रकृतिरिति सूत्रविहितप्रकृत्यर्थपञ्धमीश्रुत्या'तत्प्र(२)ग्रन्ल्यभि संविशन्तीति'स्थिति लयाधारत्वालिङ्गाञ्चोपादानत्वसिद्धिरित्याह-“यतइति' ॥५॥ तदैक्षत व्याकरवाणीति ईक्षणाद्याधारतया घकर्तृत्वसिद्धिश्धे त्याह--* तदैक्षतेति ? ॥ ५६ ॥ एकविशानेन सर्वविज्ञानश्रुतिः ‘सञ्च(३)त्यश्चाभवदिति'श्रुतिश्चोपादानत्वे मानामित्याह-* एकवि ज्ञानत इति ॥ ५७ ॥ 'सर्वे खल्विदं ब्रह्मति'सामानाधिकरण्य श्रुतिरपि मानमित्याह-“ सर्वमिति ? ' ॥ ५८ ॥ श्रुत्यनुगृहीता ( १ ) तै , उ • ३ ( २ ) तै० उ० २ ( ३ ) तै० उ० २