पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्रह्मणो जगदुपादानत्वोपपत्तिः । तयोर्विकारिणी माया ब्रह्म तत्र विवर्तते ॥ । ५० ।॥ ब्रह्मणो निर्विकारत्वमसाधारण्यरूपतः । विकारित्वं तु मायायाः समसत्ताककार्यतः ॥ ५१ ॥ ब्रह्मसमसत्ताकं जगात्तस्य विवर्तनं । जगत्प्रातीतिकं तस्मात्सत्यं ब्रह्रैव तात्विक ॥ ५२ ॥ मायैव वाऽस्त्युपादानं निमित्तं परमेश्वरः । अधिष्ठानं विशुद्धा चिदिति पक्षोऽपि युक्तिभाक् ॥५३॥ घटादेः कल्पितस्यैव कुलाले कर्तृतेक्ष्यते । त्यत्वापत्तेरिति(१)त्रयाणां तात्पर्यार्थः ॥ ५० ॥ ५१ ॥ ५२ ॥ ननु मायोपादानं ईश्वरो निमित्तं शुद्ध ब्रह्माधिष्ठानमितेि पक्षे अभिन्ननिमित्तोपादानत्वाभावेन त्वन्नये तदर्थस्य प्रकृत्यधिकरणा देरनुपपत्तिरिति चेन्मैवमित्याह -* मायेति ' । एकस्यैवावि द्योपहितत्वेनोपादानत्वस्य अविद्यापरिणामेच्छाकृत्याद्याश्रयत्वेन नि मित्तत्वस्यापि सम्भवातू तस्माङ्गरह्मणो जगादुपादानत्वं सिद्ध न तत्र दोषकल्पनाधवकाश इतिं तात्पर्यम् ॥ ५३ ॥ ॥ ब्रह्मणो जगदुपादानत्वोपपत्तिः ॥ नन्वेवं कुलालादिवदुपादानगोचरप्रयतादिमत्वं कर्तृत्वमुक्त स्या तू तञ्च कार्यस्य कल्पितत्वे न धटते कुलालादेरकल्पितं प्रत्येव कर्तृ त्वदर्शनातू कल्पितं च रूष्यादिकं प्रति भ्रान्तस्यान्यस्य वा कर्तृत्वाद् 4 ( १ ) नच सत्यासत्यधूमानुगतधूनत्वस्थ व सत्यासत्याशुगतीपादानकत्वस्यैकस्याभाव इति वाच्यम । खनिष्ठकार्थ जनिहतुच्वस्यीनत्वात् न पि सत्यत्वासत्यत्ववैधव्यं साधस्य