पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे प्रबलास्यानुसारित्वमिष्यते सगुणश्रुतेः ॥ १९ ॥ सगुणश्रुतिबाहुल्यं प्राबल्ये साधकं न हि । नेक्षते शतमन्धानामिति न्यायस्य सम्भबात ॥ २० ॥ युक्तोऽयुक्तश्च यत्रार्थ आगमस्य प्रतीयते । स्थात्तत्र युक्त एवार्थ इत्यप्यस्मन्मते भवेत् ॥ २१ ॥ अन्तरित्यादिसूत्रेषु न तात्विकगुणोक्तयः । पंथैवसायेितया तन्एरत्वेन प्राबल्यातू सगुणवाक्यस्य तत्सन्निधिप तितस्य * फलवत्सन्निधा'विति न्यायेन तद्गुणतया नेयत्वादित्य र्थः(१) ॥ १९ ॥ बहुत्वादपि न प्राबल्यमित्याह -* सगुणेतेि ?” । तथा च सर्वथा निर्गुणश्रुतेरेव प्राबल्यमिति तात्पर्यं ॥ २० ॥ स्सा क्ष्यादिशब्दानां द्रघृत्वादिद्वारकब्रह्मरूपार्थतैव युक्ता आगमस्य त त्रैव प्रामाण्यसम्भवादित्याशयेनाहः -“युक्त इतेि'। नन्व ' न्त(२) स्तद्धमपदेशातू ‘अन्त(३)र्याम्याधिदैवादिषु तद्धर्मव्यपदेशादित्याश दिसूत्रेषु धर्माणां तत्तदधिकरणालिद्धान्तसाधकतया आद्दतत्वात्स गुणत्वसिद्धिरित्याशङ्काह--*अन्तरेिरांत' । अारोपितब्रह्ममात्र ( १ ) न च सगुणज्ञानस्य मीचकत्व' तस्य प्रागेव निरासात् अत एव सगुणनिर्गुण • त्वयोर्विरी धन समुचथायीगात् अनुष्ठान दूव च वस्तुनि विकज्ञपायीगात् एकस्य प्रतौ तार्थत्यागरुपे बाधे वक्तव्य निर्गुणवाक्यस्यैव सयुक्तः न तु प्रबलस्य सगुणवाक्षयस्य ति नि रतम् प्राबल्यासिद्धेः न चीपक्रमाधिकर णन्धान अनुपजातविरीधित्वात निर्गुणयुतैः प्र तियोगिज्ञानापेच्या विलबितत्व न लिङ्गाच्छ रुतेरिव शीघ्रगामित्वात् पदजुीतीति - 'सिडीपस'हारविषयत्वात् प्रझते च तदभावात् सगुणवाक्यस्य प्रतियोग्युपस्थापकतया शी धगाभित्तन प्राबल्यै ग्रहणवाक्यस्याऽपि प्राबल्यापत्था विकल्पाभावप्रसङ्गात् सामान्यविष यप्रमाणसमात् कचस्यैव विशेषविषयस्य प्राबल्यात् इति भावः । ( ३ ) ब्र० सू० १ । १ । २० ।। ( ३ ) • सू० १ । २ । १८ ।