पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नेोपास्तौ श्रुतिात्पर्यमुपास्यत्वनिषेधतः ॥ १६ ॥ अन्यदेवेति गीः श्रौती प्रमेयादप्रमेयत: । घटादेः शशशृङ्गादेरन्यब्रहोति तत्परा ॥ १७ ॥ तस्मात्साधकसद्भावान्निर्गुणं ब्रह्म सम्मतम् । सगुणत्वे तु बहुधा बाधकस्याऽपि सत्वतः ॥ १८ ॥ तत्परत्वात्पुमथैकफलत्वान्निर्गुणश्रुतिः । १३९. ॥ १६ । नन्छ * न्यदेव(१)तद्विदितादथो अविदितादधी'ति श्रुती अ श्रौतज्ञानस्याकात्स्येन ज्ञानस्य वा निषेध इति तदेव ब्रहोत्यादाव श्रौतध्यानस्याकात्स्टॅन ध्यानस्य वा निषेधेन नैोपास्यस्य ब्रह्मत्वनि षेधः अन्यथा तस्याभिध्यानादित्यादिश्रुतिविरोध इति चेन्मैवमि त्याह-“अन्यदेवांते” । अन्यदेवेत्यादौ विदितात्प्रमेयाद् घटा देरविदितादप्रमेयात् शशविषाणादेवैलक्षण्येन खप्रकाशत्वप्रतिपा दनपरतया त्वदुक्तार्थादृष्टान्तत्वात उपास्ये ब्रह्मत्वनिषेधेऽपि न '- स्याभिध्यानादिति' श्रुतिविरोधः अभिध्यानशब्दस्य निदिध्यासनवा चकत्वातू ध्यानपरत्वेऽपि क्रममुक्यर्थत्वेन विरोधाभावादिति ता त्पर्यार्थः ॥ १७ ॥ फलितमाह-* तस्माद्दात ?' । न चासिद्धिः मिथ्यात्वश्रुतेर्निर्गुणश्रुतेश्च बाधकत्वादिति भावः ॥ १८ ॥ ५ ब्रह्मणः सगुणत्वे बाधकम्. ॥ ननु निर्गुणवाक्यं सगुणवाक्यै बाधते न तु सगुणवाक्यं तदिति किमत्र नियामकं । न च निषेधकतया निर्गुणवाक्यं प्रबलं * असद्धा इत्यादिवाक्यस्य सदेवेत्यादिवाक्यात्प्राबल्यापत्तेरिति चेन्न ! अपच्छेद न्यायेन प्राबल्यस्य प्रागेवोत्क्तः निषेध्यत्वाच्च प्राबल्यं असद्धा इत्य श्रासच्छब्दस्यानभिव्यक्तपरत्वेनानिषेधत्वातू नैतन्यायन प्राब ल्थमित्याह-* तत्परत्वादिति ? ! निर्गुणवाक्यस्य पुरुषार्थ ( १ ) केनोपनिषद् १ ।