पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अानन्दसत्यकामत्वादीनां तात्विकत्वातात्विकत्वव्यवस्था ! १३५ उपास्तिविषयत्वेऽपि तात्विकत्वं न चैक्यवत । ४ ।। विशिष्टविषयोपास्तिर्निर्विशेषे न सम्भवेत् । ५ ।। भ्रमत्वं सगुणोपास्तेर्विशिष्टविषयत्वतः । न निर्गुणाद्युपास्तेस्तन्निर्विशेषास्पद्त्वतः ॥ ६ ॥ तद्योऽहं सो ऽसौ ऽयो सो सौऽऽह ' मेित्युक्तस्य जीवे ईश्वरा भेदध्यानस्येश्वरे वा जीवाभेदध्यानस्योग्यासनाप्रकरणपठितश्रुत्युक्तः स्य जीवेश्वराभेदः सगुणोपासनरूपेणापि दृढीकर्त्तव्य इत्येवं पर तया ऐक्थस्यापासनविषयत्वेऽपि न सत्यकामत्वादिवदतात्विकत्वं न चैक्यवत्सत्यकामत्वादीनां तात्विकता वा अनुपासनाप्रकरणस्थ तत्परवाक्यबोधितत्वाबोधितत्वाऽभ्यां विशेषादित्यभिप्रेत्याह--

  • उपास्तीति ॥ ४ ॥

नन्वानन्दादिवाक्यसत्यकामादिवाक्ययोर्मानान्तरराचेिरोधे तद् प्राप्तौ च उपासनाविध्यश्रवणे निर्गुणश्रुतिविरोधे च तुल्ये ऽपि आ जन्दादयस्तात्विकाः सत्यकामत्वादयस्त्वतात्विका इतिं कथं व्य वथेति तत्राह-* विशिष्टेतेि ? । आनन्दादीनां ब्रह्मरूपत्वेन निर्गुणश्रुतिविरोधाभावस्य व्यवस्थापकत्वमित्यर्थः ॥ ५ ॥ ननु स गुणोपास्तभ्रमत्वे निर्गुणोपास्तरपि भ्रमतया सम्यक्ट्फलासिद्धिर्बह्मा सिद्धिश्च स्यादिति नेत्याह-“भ्रमत्वमिति'। खयं भ्रमोऽपि सं वादी यथा सम्यक् फलप्रदः । ब्रह्मतत्वोपासनाऽपि तथा मुक्तिफ ब्लप्रदत्युक्ते र्निर्गुणोपास्तेः सम्यक्फलप्रदत्वं नाऽपि ब्रह्मासिद्धि रुपास्तेभ्रमत्वेऽपि शब्दाज्जायमानस्य झानस्य प्रमात्वादित्यर्थः ॥ ६ ॥