पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वोत्तरतन्त्रयोवैष म्यकथनम् । १३१ सत्यंतत्वमसीत्यादी ब्रह्मसत्वैक्यतत्परे । सत्वैक्ये तात्विके बूतः श्रुती प्रामाण्यनिश्चयात् ॥९०॥ न व्यवस्था । पर्वतन्त्रवश्चात्र श्रतिवाक्ययोः तत्र प्रामाण्यहेतुत्वं समकक्षतया मतम् ॥ ९१ ॥ इह त्वेकतरस्याऽस्तिप्राबल्यं तत्परत्वतः । इतरस्य तु दौर्बल्यमिति वैषम्यमेतयोः ॥ ९२ ॥ 'सत्यं ज्ञानमनन्तं ब्रह्म ' 'तत्त्वमसी'त्यादिश्रुत्युक्तब्रह्मसत्वैश्यादि कमपि न स्यादिति चेन्मैवमित्याह-* सत्यमिति ?” । तात्विधकं निर्गुणश्रुतिविरोधस्यात्र तत्रेचाभावादिति भावः ॥ ९० ॥ ननु श्रुत्योर्विरोध नैकस्यातात्विकविषयत्वं शास्त्रविरोधे सड्रो चविकल्पादिना उभयप्रामाण्यस्य पूर्वतन्त्रे व्याकरणे च निरति स्वातू तथा हि दशमाध्यायस्थप्राप्तबाधे प्रकृतिवत्कुर्यादित्यादिरूप क्लप्तस्य चोदकस्य कृष्णलादाववधातवर्जमित्यादिरुपः सङ्कोच एव एवं तातयेऽपि अप्राप्तबाधे 'गार्हपत्यमिति द्वितीयाश्रुत्यनुसारेणे न्द्रशाब्दयुक्तमन्त्रलिङ्गस्य गार्हपत्ये गौणत्वादिकमेव, व्याकरणेऽपि परेण पूर्वस्य नित्येनानित्यस्येत्यादिबाध उक्तस्तत्रापि सङ्कोच एव तथा चोक्त ' को iह मीमांसका क्रूयाद्विरोधे शास्रयोर्मिथः । एकं प्रमाणमितरत्वप्रमाणं भवेदित्याशङ्कय निरस्यति-“ नेति ” । तत्र शाख्यो: प्रामाण्ये समानकक्षतया एकतरस्यात्यन्तिकबाधायो गात्सङ्गेचेवन विकल्पेन वा पाक्षिक प्रामाण्यमाश्रितं इह त्वकतरस्य तत्परतया प्रबलत्वातू इतरस्य चातत्परन्वेन दुर्वलनया वैषम्या त्पृर्वतन्त्रतरतन्त्रयोर्महद्वैषम्यमिति द्वयोर्योजना ॥ ९१ ॥ ९२ ॥ । पूर्वेक्तरतन्त्रयोवैषम्यकथनम् ।