पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे विकारशब्दान्नेत्यादिसूत्ररीत्याऽपि नात्र सा । व्यवस्था यत एकस्मिस्तात्पर्य श्रुतिसदगिराम् ॥ ९३ ॥ न नत्कासेडितीवात्र शब्दशास्त्रव्यवस्थया । ननु अत्रापि * विका(१)रशब्दान्नेति वेश्वोभयस्मिन्नप्यविरोधातू' 'गौण्य(२)सम्भवादित्यादौ शास्त्रयोर्विरोधे तात्विकार्थान्तरपरतोक्ता नत्वारोपितार्थता अन्यथेक्षत्याद्यधिकरणे सिद्धान्तसाधकानामी क्षणादीनां साङ्कन्याद्यभिमतप्रधानादावारोपसम्भवेन प्रधाननिरा करणादि न सिद्धयेदित्याशङ्क विकारशब्दादित्यादौ न विरोधेन तात्विकार्थान्तरपरत्वमर्थ: किं तु स्वप्रधाने ब्रह्मणि अवयवत्वास म्भवेन पुछपद्मुपवरितमित्यर्थःौण्यसम्भवादिति पूर्वपक्षसूत्रेऽपि आत्मन आकाशः सम्भूत’ इति श्रुतिस्तु गौणी आकाशोत्पति: कारणासम्भवादित्यर्थ:न तु तात्विकार्थान्तरविषयत्वं उपदेशभे दादित्यादौदिवि दिव इति सप्तमीपञ्चमीऽभ्यामाधारत्वावधित्वयो: प्रतीतेरुपदेशभेदेन न पूर्वनिर्दिष्टब्रह्मणः प्रत्यभिज्ञानूमस्तीति प्राप्त ए कस्मिन्नपि श्येने वृक्षाग्रे शेनः वृक्षाग्रातू श्येन इति निर्देशदर्शनातू एकस्मिन्नेव ब्रह्मणि उभयरूपाविरोधइत्यर्थ:न तु तात्विकार्थान्तर परत्वं चतथा च चेतन एवेक्षितृत्वदर्शनाचेतने ब्रह्मणि आरोपो यु ज्यते नावेतन इति न सिद्धान्तक्षतिरित्याशयेन समाधत्ते

  • विकारेतेि ' ॥ ९३ ॥

ननु मृडमृदेत्यादेर्यथा नत्कासेडिति निषेधनिषेधत्वं तद्वत्सगु णवाक्यानामपि निर्गुणवाक्यबाधकत्वं किन्नस्यादिति चेन्नेत्याह--

  • ननेतेि ?” । दृष्टान्ते पर्युदासाधिकरणन्यायेन मृडमृदेत्याद्युक्त

स्वरहितसेट्काप्रत्ययकित्वनिषेधपरत्वेनैकवाक्यतायां वाक्यभे देन निषेधनिषेधकत्वाकल्पनात न च प्रकृतेऽपि पर्युदासार्थत्वं नेतेि ( २) व • सू० २ । ३ । ३ ।