पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० सध्याण्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे ज्ञानादीनां स्वरूपत्वाद् गुणत्वासिद्धिरेव हि । तत्स्वरूपिितरिक्तानामाबोधं नित्यता मता ।। ८७ ।। औपाधिकगुणोक्तयाऽपि श्रुतिः प्रामाण्यमश्नुते । मायाबिदर्शिता मायानुवादिन्यो गिरो यथा ॥ ८८ ।। स्वाभाविकीति वाक्यं तु लोके योग्यर्जिताद् गुणात् । पृथक्कोक्तया न चिडातौ स्वाभाविकगुणान्जगौ॥८९॥ ननु 'झानं नित्यं क्रिया नित्या बलं नित्यं परात्मन' ' एष नित्यो महिमा ब्राह्मणस्येत्यादि श्रुत्या ब्रह्मशानादीनां नित्यत्धप्रति पादनात्सगुणत्वमित्यत आह--* ज्ञानादीना 'मितिं । ज्ञाना दीनां स्वरूपतया गुणत्वासिद्धि: स्वरूपातरिक्तानां तु चरमसाक्षा त्कारपय्र्यन्तस्थायितया नित्यत्वोपचारातू * अपामसंामममृता अ भूमंत्यादै अमृतशब्दस्य ‘आभूतसप्वं स्थानममृतत्वं हि भाभ्थत इति पौराणिकोक्तामृतत्वपरत्ववदिति तात्पर्यार्थः ॥८७॥ नन्वौपाधि कत्वस्य सोपाधिकाध्यस्तरूपत्वे श्रुत्यप्रामाण्यापत्तिः सत्यत्वश्रुति विरोधश्ध अन्त:करणादिरूपोपाधिस्सृष्टः प्रागेव ईक्षितृत्वादिश्रुते रुपाध्यसम्भवश्चेत्याशङ्का मायाविदर्शितमायानुवादिवाक्यवत्खतो भ्रमजनकत्वाभावेन अप्रामाण्यानापतेः सत्यत्वश्रुतिस्त्वन्यथैव सि द्धा सृष्टः पूर्वमन्त:करणाभावेऽप्यविद्याया उपाधेः सत्वान्मैवमि यभिप्रेत्याह-“औपाधिकेति' ॥८८ ॥ ननुगुणानामौपाधिकत्वे स्वाभाविकी ज्ञानबलक्रिया चे'त्यनेन विरोधः स्यादित्याशङ्काह

  • स्वाभाविकीति । अस्मदादाविव भौतिकोपाधिकत्वाभा

वेन योगिष्विव योगार्जितत्वाभावेन स्वाभाविकत्वोतेः । न च स ङ्कोचाभावः निर्गुणवाक्यस्यैव सङ्कोचषकत्वादित्यर्थः ॥ ८९ ॥ नन्वेवं