पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सगुणनिर्गुणश्रुत्योव्र्यचस्योपदंर्शनम् । १२९. अविरोधितयोपास्त्यै गणानां स्यात्समर्पिका ।। ८ २ ॥ नि(१)र्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः । ये मन्दास्तेऽनु कंप्यन्ते सविशेषनिरूपणैः ॥ ८३ ॥ वशी(२)कृते मनस्येषां सगुणब्रह्मशीलनात् । तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनम् ॥ ८४ ॥ सदेवासीदसद्धेति श्रती कारणकाय्ययोः । विषयीकुरुतः सत्वासत्वे न ब्रह्मतत्परे ॥ ८५ ॥ शून्यत्वस्यापुमर्थत्वादानन्दावाप्तिरिष्यते । मुक्तिस्तस्मादसन्नेवेत्यादिश्रुतिरतत्परा ॥ ८ ६ ॥ क्तस्य परब्रह्मणोऽद्याप्यसिद्धिः त्वत्पक्षे तात्विकगुणवद्यक्तयन्तरस्या भावात्किविषयत्वं च सगुणश्रुतेरिति चेत्तत्राह-- * निर्द्धर्मक श्रुतेरिति ?' । तात्विकत्वपर्यंतस्य सगुणश्रुत्या अविषयीकरणा न्निद्धर्मकत्वश्रुत्या शुद्धब्रह्मसिद्धेरित्याशयः ॥ ८२ ॥ तत्र कल्पतरु कृद्वचनद्वयमुदाहरति--* निर्विशेषमिति ? ॥ ८३ ॥ ८४ ॥ ननु ‘सदेव सोम्येदमग्र आसीदसद्धा इदमग्र आसीदिति'श्रुती अपि परापरब्रह्मविषये स्यातामिति नेत्याह-“ सदेवेति ?” । श्वस्यैव पूर्वे कारणात्मना सत्वं कार्यात्मना असत्वं विषयीकुरुत इत्यर्थः ॥८५॥ नन्वेवं * अ(३)सन्नेव स भवति । असष्ठति वेद चे'- इदिति श्रुतिरपि नासत्वसिद्धयर्थाः किं तु शून्यतापत्तिरूपपरममो क्षपरेति स्यादिति चेन्नेत्याह-“ शन्यत्वस्येति ?” ॥ ८६ ॥ ( १ ) कल्पतरौ १ । १ । १५ । (२) कल्पतरौ १ । १ । १५ । ( ३ । तै० ५ । ६ । १