पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( { सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे ईश्वर सदाऽवाप्तसमस्तकल्याणगुणः सदा प्रेप्सुत्वे सतेि तत्र शाक्तत्वातू यो यदा यत्प्रेप्सुर्यत्र शक्तः स तदा तद्धान् यथा चैत्र ईश्वरः सदा त्यक्तसमस्तदोषः सदा तलिहासुत्वे सति तत्यागे श क्तत्वातू यश्चैवं स तथैव यथा चैत्रः इत्याशङ्का परि हरति इंश्धर इति ' ! ईश्वर ईश्वरस्तु सदावाप्तसमस्तशुभसद्गुणः । स्वीकृतोऽस्माभिरप्यत्र मायावित्वेन कालतः ॥ ७८ ॥ न निर्द्धर्मकतायां स्यात्कालसम्बन्ध आत्मनि । हेत्वासिद्धेर्न शुद्धस्य पक्षी 1। ७ ९ ॥ अानन्दादस्तु नित्यत्वात्खत्प्रप्सायाश्च तत्र च । सामथ्र्यस्य त्वया वक्तमशक्यत्वान्न साधनम् ॥८०॥ यद सडमकानुमान त स्लवेत्रवास्ति दूषणम् । न ब्रह्मसमसत्ताकधम् मान तवानुमा ।। ८ १ ।। र्मिकतायां सत्यां कालसम्बन्धोऽस्ति किं च शुद्धस्य पक्षीकरणे हे भानन्दादीनां नित्यत्वेन तत्प्रेप्सायास्तत्र सामथ्र्यस्य च त्वयाऽपि तत्याग सामथ्यभावेन हेत्वसिद्धेः यदा तु तत्सामथ्यै तदा त्यक्त दोषत्वमिष्टमेवेत्यादिदोषदुष्टत्वात्त्वबुक्तानुमानं न सङ्गच्छते तस्मा झानुमानं ब्रह्मसमसत्ताकधर्मे प्रमाणमितेि च योजना ॥७९॥८०॥८१॥ सगुणश्रुतिव्यवस्थामाह-* परेति ?” । ननु सगुणातिरि