पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्त्यनाटतव्यावृत्तब्रहह्मबाधनमन्तरा । एवमेकैकशब्दस्याभावेऽतिव्यासितर्कणं । व्यावृत्तिस्त्वार्थिकी ज्ञेया न शाब्दी द्वारभावतः ॥५७॥ लक्ष्यार्थभेदाभावेऽपि व्यवच्छेद्यविभेदतः । विज्ञानानन्तपद्योः पर्यायव्यर्थते न हि ॥ ५८ ॥ एवं समाहितं सम्यक्पदे स्वीकृत्य लक्षणां.॥ के चित्तु लक्षणां वाक्ये प्राहुर्नेव पदे तु सा ॥५९॥ यथा घोषो गभीरायां नद्यामित्यत्र च द्वयोः । तत्प्रवारमा

{

  • ? ॥ ५६ ॥

एतत्प्रकारमन्यवाऽप्याति दिशति--* एव मितेि ?' । तथा च सत्यत्वादिकमनृतादिव्यावृत्तिद्वारा शून्यवादादिव्यावृत्तब्रह्म सिद्धेरुपाय इति भावः । ननु व्यावृत्तिः किं ब्रह्मविशेषणत्वेन बो ध्या खतन्त्रा धा आधे सखण्डार्थत्वं द्वितीये ब्रह्मजिज्ञासु प्रति त दुपदेशोऽसङ्गत इत्याशङ्का व्यावृत्तिर्यद्यपि विशेषणतयैवार्थिकबोधे भासते तथाऽपि न शाब्दबोधे सखण्डार्थत्वं ‘यश्धार्थादर्थो न स चोदनार्थइति न्याया'न्मानान्तरादपोहस्तु न शाब्दस्तेन स स्मृत’ इति वार्तिकोत्तेश्रेत्यभिप्रेत्याह-“ व्यावृत्तिरिति * ! ५७ ॥ तत्रानन्दबोधाचार्यसंमतिमाह -- * लक्ष्यार्थेति ? ॥ ५८ ॥ उ क्तमनूद्य लक्षणायां पक्षान्तरमाह-*एवामांते ? ॥ ५९ ॥ त तप्रकारं प्रदर्शयति-* यथेतेि ? ’ । यथा गभीरायां नद्यां घोष