पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यादृत्तेः सत्यत्वे मिथ्यात्वे वा दोषराहित्यप्रदर्शनम् । १२१ बोध्यबोधकयोस्तुल्यसत्ताक-त्वं न तां व्रजेत ।। ४९ ॥ व्यावृत्तिसमसन्ताकं नैव व्यावृतिबेोधकं । स्वशास्त्रियाः स्वजानन्दापेक्षयापि सुखान्तरे ॥ ५० ॥ व्यावृत्तिबुद्धिहेतुत्वं हेतोब्र्यावर्त्तकत्वतः । व्यावृतिस्तात्विकी सा ते मन्मते व्यावहारिकी ॥५१॥ ब्रह्माभिन्नतया साऽस्तु सत्या मिथ्या न वा क्षतिः । वदनृतव्यावृत्तेब्रणि मिथ्यात्वेऽनृतत्वस्य ब्रह्मसमसन्ताकत्वापत्ते रिति चेदुभयथाऽप्यदोषान्मैवमित्याह -* दुषांते ?’ । व्यावृत्ते ब्रह्माभिन्नतया पारमार्थिकत्वेऽपि व्यावर्तकं पारमार्थिकमिति कुतः न हि यत्पारमार्थिकबोधकं तत्पारमार्थिकमिति नियमोऽस्ति बोध्य बोधकयोः समसत्ताकत्वस्य पद्तदर्थादौ व्यभिचारेण प्रागेव नि रस्तत्वातू दोषाप्रयुक्तभानत्वस्य सत्यत्वप्रयोजकत्वात् नाऽपि व्या वृत्तिबंधकं व्यावृत्तिसमसत्ताकमिति नियमः स्वशाङ्गन्नादेरपि स्व जन्यसुखापेक्षया सुखान्तरव्यावृत्तिबुद्धिजनकत्वात् कारणस्य का यैव्यावर्तकत्वात् सा च व्यावृत्तिस्तव मते पारमार्थिक्येच मम तु मते व्याचहरिकी सर्वथाऽऽपि प्रतिभास्तिकव्यावर्तकापेक्षयाऽधि कंसस्ताकैवेति त्रयाणां योजना ॥ ४९ ॥ ५० ॥ ५१ । नन्वेव सत्य त्वज्ञानत्वाद्धिसणामपि व्यावृत्तिचब्रह्माभिन्नतया पारमार्थिक त्वमस्त्वितिशङ्कमिष्टापत्त्या परिहरति-“ ब्रह्मति । तमेथं व्यावृत्तेः सत्यत्वे न कोऽपि दोष: । व्यावृतेर्मिथ्यात्वपक्षेऽपि नानृ तत्वस्य ब्रह्मसमस्सत्ताकत्वापति: एकबाधकबाध्यत्वस्याभयत्रापि तु

. घकत्वं न त्वेषकबाधकबाध्यस्थापीत्यर्थः । स्थूलारुन्थ्धतीन्यायेन पृपूः