पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निर्विशेषेविचाराद्युपयोगप्रदर्शनम् । ११७ तार्किकैरपेि किं वाच्यं वेदान्तैर्निर्विशेषगं ।। ३५ ॥ म् विचवारंस्याऽऽपि वेदान्ततात्पर्येकविनिश्चये । फलवत्वेन निर्विज्ञब्रह्मज्ञानार्थता भवेत् ॥ ३६ ॥ ऑपातदर्शनं यस्मान्नाज्ञानांवानेवत्तकम् । अतो विचारशास्त्रस्य प्रारम्भः सफलो मुनेः ॥३७॥ व्यांवृत्ताकारतो ब्रह्माज्ञात-त्वांविषयो मतः । स्वरूपनिश्चयाधीनं प्रयोजनमपीष्यते ॥ ३८ ॥ । निश्चयो मुक्तिफलकोऽखण्डार्थज्ञानमेव सः । सिद्धान्तपूर्वपक्षौ द्वौ कल्पितत्वावलम्बिनौ ॥ ३९ ॥ विवदन्ते तञ्चास्माभित्रैह्मणो नाश्युपेयते आकाशादिपदवत्कञ्चित्प्र . योगोपाधिमादाय तदपि सम्भवत्येवेत्यभिप्राय: ॥ ३५ ॥ विंचारं विधिसम्भवोऽण्यस्तीत्याह -* विचारस्येति ? द्वाऽयां । विश्वा रस्य वेदान्ततात्पर्यनिश्चयादिफलकतया निष्प्रत्यूहनिष्प्रकारकम्र ह्माज्ञानार्थत्वोपपंते: आपातद्दर्शनस्य प्रतिबद्धत्वेनाज्ञानानिवर्त्तक त्वातू विचारशास्त्रस्या'यातो ब्रह्मजिज्ञासे'त्यादिरूपस्य प्रारम्भो मुनेः व्यासस्य सफलोऽभिमतं इति द्वयो:समुदितोऽर्थः ॥ ३६ ॥ ३७ ॥ शुद्धंब्रह्मविषयाणामाधिकरणानामप्यारम्भो नाऽनुपपन्नः विष यादिपञ्चकसम्भवादित्याह-* व्यावृत्तांते ' । व्यावृत्ताकारे णाझातो हि विषय: ब्रह्मा च तथा भवत्येव बिषयस्वरूपनिर्धारणा धीनं च प्रयोजनं न निर्धारणे सप्रकारकत्वमपेक्षते निष्प्रकारे व स्तुनि खरूपनिद्धरणत्वाव्याघातात् अद्वैताद्युपलक्षिताखण्डार्थझा नं च निर्द्धरणं तदधीनं च प्रयोजनं मुक्तिरेव पूर्वपक्षसिद्धान्तौ च कल्पितप्रकारालम्बिनौ संशयोऽपि कल्पितसमानधर्मधीजन्मैवेति नंनुपपतिः अत एव विषयादिपञ्चकै निर्विशेषे कंथं स्यादिति परास्तम । उक्तरीत्योपपत्तेरिति त्रयाणां समुदितीर्थ: ॥ ३८ ॥ ३९ ॥