पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ सव्याख्याद्वैतसिद्धिसिद्धान्तसँोरें । [२ परिच्छेदे न वाक्यत्वंक्षतिर्दोषो वेदान्तेऽखण्डबोधके ॥ ३२ ॥ यद्यप्यखण्डवाक्यार्थचिद्धातोः स्वप्रकाशितः । स्वतः सिद्धत्वमेवेष्टं तथाऽप्यस्यप्रमाणजां ॥ ३३ ॥ विना वृत्तिमविद्याया विनिवर्तकता न हि । मानवृत्तिरविचैकनिवृतिफलभागिनी ॥ ३४ ॥ निष्प्रकारमपि ज्ञानं निर्विकल्पकमिष्यते । त्येतावन्मात्रस्यैव सामञ्जस्यातू तात्पर्यविषयश्च कचिंत्संस्पृष्टः कवि दखण्ड इति नविशेषः अत: सा तात्पर्यविषयाऽऽखण्डार्थानुभवज ननातू प्राग् वेदान्तवाक्येऽप्यस्त्येव आसतिरप्यव्यवधानेन शाब्द बोधानुकूलार्थोपस्थितिमात्रं न त्वन्वयप्रतियोगित्वविशेषितपदायों पस्थिति: गौरवात सा च संसगबोधकेप्यस्त्येव योग्यताऽऽपि तात्प र्यविषयाबाध एव न त्वेकपद्ार्थसंसर्ग इत्याद्युक्तरूपांतं न' वाक्य त्वानुपपत्तिलक्षणप्रतिकूलतर्कपराहतिरिति ॥ ३२ ॥ ननु संस्पृष्टार्थत्वं न चेत्तदा वेदान्तानां निर्विषयत्वापत्तिरख ण्डवाक्यार्थस्य स्वप्रकाशचिन्मात्रस्याविद्याद्यध्यासंधिष्ठानत्वेन त त्साक्षित्वेन च नित्यासिद्धत्वादिति तत्राह -* यद्यपीति ?'। अनाद्यविद्योपहितत्वेनादोषात् खत: सिद्धस्यापि प्रमाणवृत्तिमन्त रेरणाविद्यानिवर्तकत्वाभावात्प्रमाणवृत्तेश्चाविद्यानिवृतिफलोपहित त्वान्न, काऽप्यनुपपत्तिरिति द्वयोरर्थः ॥ ३३ ॥ ३४ ॥ ननु वेदान्त वाक्यजन्यं ज्ञानं निष्प्रकारकं चेत्तू झानमेव न स्यातू झानस्येच्छा द्वितुल्यतया सविषयत्ववत्सप्रकारकत्वस्यापि नियमात्कंचित्प्रकारं विना वस्तुनो बुद्धावनारोहाचेद्याप्यासिद्धेमैवमित्याह-“निएप्र काहक ?' मिति । तार्किकादिभिपि निर्विकल्पकशानाभ्युपग