पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभेदेऽपि लक्ष्यलक्षणभावोपपादनम : तथाऽपि विनिवत्यशाधिक्येनेष्टं पदान्तरं ॥ १९ ॥ अतो वाच्यार्थवैशिष्ट्येऽखण्डसिद्धावुपायता । स्वरूपलक्षणस्थालाविरोधित्वादखण्डिते ॥ १९ ॥ अभेदेऽपि धियो वृत्तिप्रयुक्ताकारभेदतः । लक्ष्यलक्षणभावोऽपि सिन्छेदावृतादिवत् ॥ २० ॥ शुद्धब्रौकताकारा धीवृत्तिर्निष्प्रकििरका । शद्धब्रहौकविषयाज्ञानस्य विनिवर्तिका ॥ २१ ॥ न पदान्तरवैयथ्यैमित्याह-“यद्यपीति ? ॥ १८ ॥ अतो वाच्या थैवैशिष्टश्वस्य॥खण्डसिद्धावुपायत्वान्न तद्विरोधितेत्याह-* अत इति ' ॥ १९ ॥ अभेदे कथं लक्ष्यलक्षणभाव इत्यत्राह -“अभेदेऽपीति” । आवृततादिवत्तू-आकृतत्त्वानावृतत्ववत् अन्यथा स्वरूपलक्षणतट स्थलक्षणविभागो न स्यादित्यर्थः ॥ २० ॥ अज्ञानविषयश्च शुद्ध ब्रह्म अज्ञानकल्पितस्य तदितरस्याज्ञानविषयत्वायोगात् तथा च शुद्धब्र ह्माकाराः चित्तवृत्तिर्निष्प्रकाििरेकैवाज्ञाननिवर्तिका प्रकारमात्रस्या ऽप्यविद्याकल्पितत्वेन तद्विषयाया वृत्तेरविद्यासमविषयत्वाभावा दिल्यभिप्रेत्याह -* शुद्धब्रह्मोति ?' । यथा चाविद्यातत्कार्यवि षयं ज्ञानं तदनिवर्तकं तथा व्युत्पादितं प्रागैति भावः ॥ २१ ॥ नन्वस्त, सत्प्रतिपक्षस्तथाहि सत्यादिवाक्यतात्पयविषय: सं इष्टरुपः संसर्गरूपा वा प्रमाणवाक्यतात्पर्यविषयत्वात्संमतवत् सत्यादिवाक्यं स्खतात्पर्यविषयज्ञानाबाध्यसंसर्गपरै खतात्पर्यविष यज्ञानाबाध्यखकरणकप्रमाविषयपदार्थनिरूप्यसंसर्गपरै वा प्रमा गणयाक्यत्वादग्निहोत्रादिवाक्यवत् विषं भुङक्ष्वेत्यादौ वाच्यार्थसं