पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अखण्डार्थ द्विधा तचः श्रौतलौकिकभेदतः । पुनः पदार्थवाक्यार्थनिष्ठत्वेन द्विधा मतम् ।। ३ ।। तत्वम्पदार्थनिष्ठं तद्विविधं वैदिकं मतम् । सत्यं ज्ञानमिति श्रौतं तत्पदार्थपरं मतं ॥ ४ ॥ योऽयं प्राणेषु हृवंतरित्यादि त्वमद्भागं । महाप्रकाश इत्यादैि लौकिकं स्यात्पदार्थगं ॥ ५ ॥ तत्त्वमस्यादिवाक्यं तु श्रौतं वाक्यार्थतत्परं । सोऽयमित्यादिवाक्यार्थनिष्ठं तलौकिकं मतं ॥ ६ ॥ तत्रापर्यायशब्दानामखण्डार्थत्वमाश्रितं ।

  • ५७

तञ्चाखण्डाथै द्विविधै. एकै पदार्थनिष्ठमपरै वाक्यार्थनिष्ठं एकैकः च पुनर्वेदिकलैौकिकभेदेन द्विविधमिति योजना ॥ ३ ॥ पदार्थनिष्ठ वैदिकमपि द्विविध तत्पदार्थमिष्टं त्वभ्पदार्थनिष्टं च तत्र ‘सत्यं ज्ञान मनन्त'मित्यादि तत्पदार्थनिष्ट, ‘योऽयं विज्ञानमयः प्राणेषु हृद्यन्त ज्येतिः पुरुष' इत्यादि त्वम्पदार्थनिष्ट, प्रकृष्टप्रकाश इत्यादि तु लौ किक पदार्थतिष्ठमित्याह--* तत्व, मेितिद्वाभ्यां ॥ ४ ॥ ५ ॥ वाक्यार्थनिष्ठमपि द्विविधं दर्शयति -“ तत्त्वमसीति ' ॥ ६ ॥ ननु किपखण्डार्थत्वं न तावन्निर्मेदार्थत्वं यतो निभेदत्वस्य श ब्दबोध्यत्वे विशेषणताया मुपलक्षणतायां च निर्घटं भूतलमितिः वत्सखण्डार्थत्वमेव स्या त र्थत्वापत्तिरित्याद्रिदूषणं पर्यौलो च्य स्वाभिमतैः लक्षणमाह--* तत्रेतिः ' । अपर्यायशब्दान पदवृतिस्मारिताऽतिरिक्तागोचरप्रमाजनकत्वमखण्डार्थत्वं तथा चा प्राप्तयो: प्राप्तिः संयोग इत्यादि संयोमलक्षणवाक्ये नव्याप्तिः तस्य