पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० सव्याख्याद्वैतसिद्धिसिद्धान्तसरे ! [ १ परिच्छेदे अन्वयव्यतिरेकाभ्यां शुक्त्यज्ञानेऽस्ति हेतुता । उपादानं तदेवास्तु नोपादानान्तरं भवेत् ॥ १२ ॥ सर्वधीप्रत्ययानां हेि.स्वस्वगोचरशूरता । प्रतीतिकाले रूप्यस्य सत्वं: सिद्धमितीष्यते ॥ ४३ ॥ अध्यस्तृत्वेऽपि द्वैरूप्यं नेदन्त्वस्य प्रसज्यत । स्वप्रकाशतयेदन्त्वाधिष्ठानस्य चिदात्मृनः ॥ ४४ ॥ इदं रूप्यमिति ज्ञानं त्र्यात्मकं नात इष्यते । स्वझे तु न चतूरूपं ज्ञानं शङ्कयं कथं चन ॥ ४५ ॥ तदनुविद्धतया अप्रतीतेः इदमशानुविद्धतया प्रतीतेरिदमंश एव सत्यविकाराविरोधेन मिथ्याविकारात्मना विवर्तते इत्यङ्गीक्रियता मित्याशङ्कय परिहरति--- * अन्वयेतेि ? । तत्कल्पनाया एवा

  • यर्हित्तत्वादुपादानान्तरासिद्धेरिति भावः ॥ ४२ ॥

सवेतेि *? ॥.४३ ॥ नन्वेवमिदमंशस्याऽप्यध्यस्तत्वेन इदमितेि वात्मकं इदै रूप्यामितेि-धः अध्यस्तत्वेऽपीति ' द्वाभ्यां इदन्वयाध्यस्तत्वेऽपि नेदमिति द्यात्मक इदन्त्वाधिष्ठानस्य स्वप्रकाशत्वातू न हि वयं सर्वत्राऽध्यासे कात्मकतां ब्रूमः अपित्वन्त:करणवृतिसव्यपेक्षाधिष्ठानप्रकाशे अत पवेदं रूप्यसिति न श्यात्मकं स्वझे तुः चटुरात्मकत्वशङ्का सर्वथा ऽनुवपन्नेति द्वयोर्योजना ॥ ४४ ॥ ४५ ॥ तत्रोपपतिमाद्द ४८