पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विज्ञप्तिः । १ ऑस्थांचौखम्बासंस्कृतग्रन्थमालायां प्रतिमासंपृष्ठशतके सुन्दरैः सीसकाक्षरैरुप्तमेषु पन्नेषु एकः स्तबको मुद्रयित्वा प्रकाश्यते । २ एकस्मिन् स्तबके एक एव ग्रन्थो मुद्यते । ३ प्राचीना दुर्लभाश्चाऽमुद्रितामीमांसावेदान्तादिदर्शन, व्याकरण, ४ काशिकराजकीयप्रधानसस्कृतपाठालयाऽऽध्यापकाः पण्डिता अन्येच शास्रदृष्टयो विद्वांसः एतत्परिशोधनादिकार्यकारिणी भवन्ति । ६ भारतवर्षीयैर्बह्वादशीयैः, सिंहलद्वीपवासिभिश्च एतद्ग्राहकैर्दे यं वार्षिकमग्रिमं ६. . कालान्तरे प्रतिस्त्वकं ७ प्रापणव्ययः पृथग् नास्त । ८. साम्प्रतं मुम्द्यमाणा ग्रन्था:- (१) संस्कारलमाला । गोपीनाथभट्टकृता ( संस्कारः) २ ९) शब्दकौस्तुभः । भट्टोजिदीक्षितकृत : ( व्याकरणम) १०

२) श्लोकवार्तिकम । भट्टकुमारिलविरचितम्

पार्थसारथिभिश्श्रकृत -न्यायरलाकराख्यया (मीमांसा ) १० व्याख्यया सहितम् सम्पूर्णम् । ४) भाष्योपबृहितं तत्वत्रयमूविशिष्टाद्वैतदर्शन प्र करणम् श्रीमहलोकाचाय्र्यप्रणीतम् । श्रीनाराय (वेदान्तः) २ सम । सम्पूर्ण: । ५) करणप्रकाशः । श्रीब्रह्मदेवविरचित: सम्पूर्ण : (ज्योतिष:) १ ८) भाट्टचिन्तामणिः महामहोपाध्याय (. भीमांसा ) २ श्रीगागाभट्ट विरचित: । तर्कापादः

  • यावतमाला-श्रीपार्थस

। मश्} वेदान्त सूत्रस्य यतीन्द्र श्रीमंद्विशा नभिक्षु कृत व्याख्यानम । सम्पूर्णः । (मीमांसा) २ ( वेदान्त ) ६