पृष्ठम्:अद्भुतसागरः.djvu/९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८०
अद्भुतसागरे

काश्यपः ।

 पायुभेदगतो राहुर्वायव्यो निर्ऋताश्रयः ।
 गुदरोगभयं विन्द्याद्वामे राज्ञीभयं भवेत् ॥

 वायव्यो मोक्षो पायुभेदो नैर्ऋत्यो दक्षिणः । उभयोरेव गुदारोगफलं पायुभेदत्वात् । वामे तु राज्ञीभयमधिकम् ।
तथा च वराहसंहितायाम् ।

 नैर्ऋतवायव्यस्थौ दक्षिणवामौ तु पायुभेदौ द्वौ ।
 गुह्यरुगल्पा वृष्टिर्द्वयोस्तु राज्ञीक्षयो वामे ॥

काश्यपः ।

 ग्रासो मोक्षो यदा पूर्वे छर्दनं तु तदा भवेत् ।
 क्षेमहार्दिप्रदो जेयः शस्यनिष्पत्तिकारकः ॥

वराहसंहितायां च ।

 पूर्वेण प्रग्रहणं कृत्वा प्रागेव चापसर्पेत ।
 संछर्दनमिति तत् क्षेमशस्य हार्दिप्रदं जगतः ॥

काश्यपः ।

 पूर्वेण ग्रसते राहुरपरस्यां विमुञ्चति ।
 क्षुत्तस्करभयं[१] तत्र मोक्षस्तु जरणं स्मृतम् ॥

वराहसंहितायां च ।

 प्राक् प्रग्रहणं यस्मिन् पश्चादपसर्पणं तु तज्जरणम् ।
 क्षुच्छस्त्रभयो द्विग्ना न शरणमुपयान्ति तत्र जनाः ॥

 मध्ये यदि प्रकाशस्तन्मध्यविदारणं नाम ।
 अन्तःकोपकरं स्यात् सुभिक्षदं नातिवृष्टिकरम् ॥

तदिति वृष्टिकरं सुभिक्षदं न भवति । दुर्भिक्षमेव करोतीत्यर्थः ।
तथा च काश्यपः ।

 यदा प्रकाशते मध्ये दुर्भिक्षमरकौ तदा ।

पराशरेण चाऽस्य शरच्छत्यनाशकत्वमात्रमुक्तम् । तद्वचनं प्रागेव लिखितम् ।


  1. क्षुधाशस्त्रभयम् इति वराहसम्मतः पाठः ।