पृष्ठम्:अद्भुतसागरः.djvu/९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७९
राहोरद्भुतावर्त्तः ।

अस्यार्थ: । हनुभेदादयस्त्रयो द्विर्द्विर्द्विविधाकारा भवन्ति । दक्षिणो वामश्च मध्यान्तयोश्च विदारणमिति मध्यविदारणमन्तविदारणं च ।
काश्यपः ।

 दक्षिणे हनुभेदः स्यादाग्नेय्यां यदि गच्छति ।
 शस्यनाशं च कुरुते नृपभङ्गं सुदारुणम् राहोरगुतावः ॥

वराहसंहितायां तु ।

 आग्नेय्यामपगमनं दक्षिणहतुसंज्ञितं शशिनः ।
 शस्यविमर्दो मुखरुग्नृपपीडा स्यादवृष्टिश्च ॥

काश्यपः ।
 पूर्वोत्तरहनुभेदो[१] नृपपुत्रवधप्रदः ।
वराहसंहितायां तु ।

 पूर्वोत्तरे णवामो हनुभेदो नृपकुमारभयदायो ।
 मुखरोगः शस्त्रभयं तस्मिन् विन्द्यात् सुभिक्षं च ॥

काश्यपः ।

 दक्षिणः कुक्षिभेदः स्याद्याम्ये मोक्षो भवेद्यदि ।
 राजपुत्रभयं तत्र दक्षिणाशापतेर्वधः ॥

वराहसंहितायां तु ।

 दक्षिणकुक्षिविभेदो दक्षिणपार्श्वे यदि भवेन्मोक्षः ।
 पीडा नृपपुत्राणामभियोज्या दाक्षिणा रिपवः ॥

काश्यपः ।

 सौम्यायां तु यदा मोक्ष वामक्क्षिविभेदनम् ।
 स्त्रीणां गर्भविनाशाय सौम्याशाधिपतेर्भयम् ॥

वराहसंहितायां तु ।

 वामस्तु कुक्षिभेदो यद्युत्तरमार्गसं स्थितौ राहुः ।
 स्त्रीणां गर्भविपत्तिः शस्यानि च तत्र मध्यानि ॥


  1. पूर्वोत्तरेपरो भेदः इति अ.।