पृष्ठम्:अद्भुतसागरः.djvu/९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७६
अद्भुतसागरे

हत्तीत्यनुवृत्तो वराहसंहितायां तु ।

 अग्नुपजीविगुणाधिकविप्राश्रमिणोऽयुगाभ्युदितः ।
 कर्षकपाखण्डवणिक्क्षत्रियबलनायकान् द्वितीयांशे ॥

अयुगायुदितः प्रथमंशोदितः ।
विनाशाय ग्रहणमित्यनुवृत्तौ पराशरः ।

 क्षत्रियबलाध्यक्षयोर्मध्याभिलाषिणः-इति ।

मध्याभिलाषी तृतीयखांशस्थः ।
वराहसंहितायां तु ।

 कारुकशूद्रान् म्लेच्छाँस्तृतीयखांशे च मद्विजनान् ।

पराशरः ।
 श्वेतभवानां मध्यप्राप्तस्य ।
वराहसंहितायां तु ।

 मध्यांशे नरपतिमध्यदेशहा शोभनश्च धान्यार्घः ।

मध्याह्नरेखानी विशेषमाह वृद्धगर्गः ।

 नभोमध्यगतो राहुः सोमे सूर्येऽथ वा स्थितः ।
 प्रजानामथ राज्ञां न भयं कुर्याद्विसर्पतः ॥

पञ्चमषष्ठसप्तमवंशफलमाह पराशरः ।
 चतुर्थान् किञ्चिदावृत्तस्य क्षत्रियस्त्रीणां व्यालम्बितस्य शूद्रतस्कराणामस्तमये ।
वराहसंहितामाम् ।

 तृणभुगमात्यान्तःपुरवैश्यघ्नः पञ्चमे खांशे ।
 स्त्रीशूद्रान् षष्ठेऽंशे दस्युप्रत्यन्तहाऽस्तमयकाले ॥
 यस्मिन् खांशे मोक्षस्तत्रोक्तानां फलं भवति ।

अथ ग्रस्तोदयास्तफलम् । तत्र काश्यपः ।

 उदितास्तमितौ ग्रस्तौ सर्वशस्यक्षयङ्करौ ।

वराहसंहितायाम् ।

 ग्रस्तावुदितास्तमितौ शारदधान्यावनीश्वरक्षयदौ ।