पृष्ठम्:अद्भुतसागरः.djvu/९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७५
राहोरद्भुतावर्त्तः ।

अथ खांशफलम् । तत्र दृश्यनभोभागं त्रिधा विभज्य फलमुक्तं भार्गवीये ।

 यौवनस्थाँश्च पूर्वाह्णे हन्ति यज्ञविदाञ्जनान् ।
 औदकानि च सत्त्वानि नागेन्द्रश्चात्र दुःखितः ॥
 अथ मध्यपथं प्राप्तः शूद्रान् हन्ति सतस्करान् ।
 उपरक्तो नृपं हन्ति चन्द्रश्च वरवारणात् ॥
 प्रलम्बः प्रमदां हन्ति क्षत्रं राष्ट्रं च सर्वशः ।
 त्रिगर्त्ताश्चात्र पीड्यन्ते मत्स्याश्च कुरवो जनाः[१]

वटकणिकायाम् ।

 पीडयति विप्रराजन्यसत्रिनृपवैश्यशूद्रदस्युगणान् ।
 खांशेष्वसुरः सप्तसु दृष्टो नष्टः शिवायोक्तः ॥

वृद्धगर्गस्तु ।

 गवां तु प्रथमं क्षेत्रं द्वितीयं ब्रह्मवादिनाम् |
 क्षत्रियाणां तृतीयं स्यान्मध्यमं सार्वलौकिकम् ॥
 पञ्चमं पुरवैश्यानां षष्ठं स्याच्छूद्रयोषिताम् ।
 सर्वासामन्त्यजातीनां सप्तमं क्षेत्रमुच्यते ॥
 येषां सोमो युगे ग्रस्तो विमर्दो यत्र वा भवेत् ।
 तेषां पीडां विजानीयान्मोक्षे क्षेममथादिशेत् ॥

काश्यपस्तु ।

 प्रथमांशे विप्रप्रीडा क्षत्रियाणां द्वितीयके ।
 तृतीये चान्त्यजानां तु चतुर्थे मध्यदेशजान् ॥
 वैश्यानां पञ्चमे खांशे षाष्ठांशे प्रमदाभयम् ।
 दस्युप्रत्यन्तिकान् म्लेच्छान् नाशयेत्[२]सप्तमांशके ॥
 येषामंशे भवेन्मोक्षस्तजातीनां शुभं वदेत् ।


  1. ये च दण्डभृता जनाः इति छ ।
  2. प्रत्यन्तम्लेच्छविनात् प्रत्यन्तम्लेच्छ विनाश: इति अ ।